नई दिल्ली, अभियांत्रिकी तथा निर्माणकम्पनी दीपक बिल्डर्स् एण्ड् इन्जिनियर इण्डिया लिमिटेड इत्यनेन प्रारम्भिकसार्वजनिकप्रस्तावद्वारा धनसङ्ग्रहे पूंजीबाजारनियामकसेबि टी इत्यत्र प्रारम्भिकपत्राणि दाखिलानि।

चालूवित्तीयवर्षे (२०२४-२५) प्लवमान-प्रथम-सार्वजनिक-मुद्दायाः कृते सेबी-समीपे मसौदापत्राणि दाखिलं कृतवती एषा प्रथमा कम्पनी ।

प्रारम्भिक सार्वजनिकप्रस्तावः (IPO) 1.2 कोटि ताजा मुद्दा o इक्विटी शेयर्स् तथा प्रमोटर -- दीपक कुमार सिंगल तथा सुनीता सिंगल द्वारा 24 लाख इक्विटी शेयर्स् इत्यस्य ऑफर फॉर सेल (OFS) इत्यस्य संयोजनम् अस्ति, मसौदा रेड हेरिन् प्रोस्पेक्टस ( DRHP).

वर्तमान समये प्रवर्तकाः प्रवर्तकसमूहसंस्थाः च नगराधारितकम्पनीयां शतप्रतिशतम् भागं धारयन्ति।

कम्पनीयाः कार्यपुञ्जस्य आवश्यकतायाः कृते ९५ कोटिरूप्यकाणां धनस्य उपयोगः भविष्यति तथा च ऋणस्य भुक्तिं कर्तुं ३० कोटिरूप्यकाणां उपयोगः भविष्यति, तदतिरिक्तं गतसप्ताहे दाखिलानां मसौदेपत्राणां अनुसारं सामान्यनिगमप्रयोजनार्थं तस्य भागस्य उपयोगः भविष्यति।

दीपक बिल्डर्स् एण्ड् इन्जिनियर्स् इण्डिया एकः एकीकृतः अभियांत्रिकी तथा निर्माणकम्पनी अस्ति, यः प्रशासनिकसंस्थागतभवनानां, अस्पतालानां तथा चिकित्सामहाविद्यालयानाम्, औद्योगिकभवनानां ऐतिहासिकस्मारकस्य निष्पादने निर्माणे च विशेषज्ञतां प्राप्नोति

परिसरः, क्रीडाङ्गणानि क्रीडासङ्कुलं च, आवासीयसङ्कुलं च । इदं विशेषसंरचनात्मककार्यं कर्तुं विविधतां कृतवान् यथा फ्लाईओवर एप्रोच रोड्स्, रेल अण्डर सेतुः, रेल ओवर सेतुः तथा च रेलवेस्थानकानां पुनर्विकासः।

फेडेक्स सिक्योरिटीज प्राइवेट् लिमिटेड् इत्ययं मुद्देः एकमात्रं पुस्तक-चालकः प्रमुखः प्रबन्धकः अस्ति