नारायणपुर (छत्तीसगढ), [भारत], दिल्ली गुरुवासरे नारायणपुर-छत्तीसगढस्य रामकृष्णमिशन-आश्रम-क्रीडाङ्गणे टाई-ब्रेकर-माध्यमेन केरलं पराजयित्वा स्वामी विवेकानन्द-अण्डर-२० पुरुष-राष्ट्रीय-फुटबॉल-चैम्पियनशिपस्य सेमीफाइनल्-पर्यन्तं गता। नियमनसमयस्य अन्ते दलाः ३-३ इति स्कोरेन बद्धाः आसन्, तदनन्तरं ब्रेकरः आरोपितः, ३० निमेषपर्यन्तं अतिरिक्तसमयः गतिरोधं भङ्गयितुं असफलः अभवत् । टाई-ब्रेकर्-क्रीडायां दिल्ली-क्लबः प्रतिद्वन्द्वीनां कृते उत्तमं कृत्वा ४-१ इति स्कोरेन विजयं प्राप्तवान् । दिल्लीस्य गोलकीपरः करण मक्करः पेनाल्टीकिकद्वयात् स्वसमूहस्य विजयं रक्षितवान्, ततः सः मैचस्य श्रेष्ठः खिलाडी इति नामाङ्कितः। कर्नाटक-मणिपुरयोः टाई-ब्रेकर-क्रीडायां दिल्ली-क्लबस्य कृते गोलानि कृत्वा सेमीफाइनल्-क्रीडायाः योग्यतां प्राप्तवती दिल्ली-दलः तृतीयः दलः अभवत् । केवलं अक्षयकुमारसुबेदी एव केरलस्य योग्यस्थानं प्रति स्वस्य ठानेदारं प्रेषयितुं समर्थः अभवत् । निर्धारितं ९० निमेषं रोचकं प्रकरणम् आसीत् यतः नियमितान्तरेण मेलनं एकस्मात् अन्तः अन्यतमं यावत् भ्रमति स्म । अर्धसमये केरलः २-१ अग्रतां प्राप्नोति स्म, परन्तु ६५ तमे मिनिट् यावत् दिल्ली प्रतिहत्यां कृत्वा ३-२ अग्रतां प्राप्तवती । परन्तु ७३ तमे मिनिट् मध्ये केरलेन समीकरणं कृतम् । १६ तमे मिनिट् मध्ये केरलेन अग्रता प्राप्ता यदा अवसरवादी स्ट्राइकरः अहमद अन्फा क्रॉस् मध्ये टैप् कृतवान् । वामः। अष्टनिमेषेभ्यः अनन्तरं कोर्नर् किक् इत्यस्य अनन्तरं दिल्ली इत्यनेन समीकरणं कृतम् यदा सोनम त्सेवाङ्ग लोखम इत्यस्याः समीचीनस्थाने अभवत् । अर्धसमयस्य आघातेन केरलः अग्रे गतः; अन्फास् पुनः रक्षकान् चकमाय टैप् कृतवान् यदा दिल्ली-गोलकीपरः वामतः अतीव निर्दोषं क्रॉस् गृहीत्वा त्रुटिं कृतवान्। द्वितीयपर्यन्तं रमेशक्षेत्री इत्यस्य स्पॉट्-किक्-रूपान्तरणेन ६० तमे मिनिट् मध्ये दिल्ली-क्लबः द्वितीयं गोलं कृतवती । विकल्पः अक्षयराजसिंहः केवलं ३-५ मिनिट् यावत् अग्रतां प्राप्तवान् तथा च सानु स्टेलास् इत्यनेन कोर्नर् किक् परिवर्त्य केरलं पुनः क्रीडायां प्रविष्टम्।