नवीदिल्ली [भारत], दिल्ली उपराज्यपालः वी.के.सक्सेना इत्यनेन बीजवासनरेलस्थानके नूतनपुलिसस्थानस्य निर्माणस्य अनुमोदनं कृतम्। दिल्ली-कैन्ट्-स्थले पुलिस-स्थानकस्य विद्यमान-सीमानां पुनः संरेखणस्य अनन्तरं नूतनं पुलिस-स्थानकं निर्मितम् अस्ति । रेलस्थानकम् इति एलजी कार्यालयेन प्रेसविज्ञप्तौ उक्तम्।

सम्प्रति 'दिल्ली कैन्ट् रेलस्थानक' इति पुलिस-स्थानकस्य अधिकारक्षेत्रे १३ रेलस्थानकानि सन्ति । परन्तु बीजवासनरेलस्थानके नूतनपुलिसस्थानकस्य निर्माणानन्तरं १३ रेलस्थानकेषु, ३ रेलस्थानकेषु अर्थात् पालम, शाहबादमहम्मदपुर, बिजवासनस्थानेषु कुलदीर्घता प्रायः ९ कि.मी. द्वयोः रेलवेपुलिसस्थानकयोः अर्थात् दिल्लीकान्ट्. तथा बिजवासन उपविभागस्य पुरातनदिल्लीरेलस्थानकस्य अन्तर्गतं कार्यं करिष्यति।

नूतनपुलिसस्थानस्य निर्माणं सुरक्षां सुदृढं कर्तुं कानूनव्यवस्थायाः प्रभावी प्रबन्धनं च विहाय, प्रायः अस्मिन् क्षेत्रे निवसन्ति १.५ लक्षजनसंख्या ।

बिजवासनरेलस्थानकस्य निर्माणं पूर्णतया प्रचलति इति कारणेन अतीव शीघ्रमेव कार्यं कर्तुं शक्यते इति अपेक्षा अस्ति। एकदा पूर्णतया कार्यं कृत्वा मेगा टर्मिनल् स्टेशनरूपेण उद्भवति। इदं रेलस्थानकं आईजीआई-विमानस्थानकस्य समीपे अस्ति तथा च अनेकानि दीर्घदूर-रेलयानानि ततः उद्भवन्ति, समाप्ताः च भविष्यन्ति । एतदर्थं रेलस्थानकानाम् अपि च यात्रिकाणां सुरक्षां प्रदातुं प्रभावी पुलिसिंग् इत्यस्य आवश्यकता भविष्यति।

प्रस्तावित रेलपुलिसस्थानस्य कृते आवश्यकं जनशक्तिः अन्ये च संसाधनाः दिल्लीपुलिसस्य विद्यमानसंसाधनात् पूरिताः भविष्यन्ति।