नवीदिल्ली, दिल्ली उच्चन्यायालये शुक्रवासरे न्यायाधीशस्य रजनीशभटनगस्य पदात् सेवानिवृत्तेः अनन्तरं विदायाम् अददात्।

न्यायाधीशः भटनगरः, यः जूनमासस्य १४ दिनाङ्के कार्यालयं त्यक्ष्यति, तस्मै शुक्रवासरे विदाई दत्ता, यः उच्चन्यायालयस्य अन्तिमः कार्यदिवसः आसीत्, ततः पूर्वं सः ग्रीष्मकालीनावकाशस्य कृते बन्दः भवति।

विदाईसन्दर्भे वदन् न्यायाधीशः भटनागरः अवदत् यत्, "ग्रीसदार्शनिकस्य इपिकुरसस्य कृते जीवनं भोजवत् आसीत् तथा च सः अवदत् यत् यः व्यक्तिः स्वस्य तृप्तिं खादितवान् सः भोजनस्य अन्ते न द्वेषं कुर्यात् अपितु कृपापूर्वकं स्वकुर्सीम् पृष्ठतः धक्कायतु यथा अन्यः मेजस्य समीपे तस्य स्थानं गृह्णीयात्” इति ।

"अद्यापि कानूनी शीतलकात् अर्धरात्रे जलपानार्थं पाकशालायां लुब्धतया गन्तुं किमपि उपायं प्राप्नुयाम् किन्तु मम कानूनीकुर्सीम् पृष्ठतः धक्कायितुं समयः आगतः अहं न जानामि मम स्थाने कोऽपि आगमिष्यति किन्तु अहं तं वा तस्याः वा कामये bon appetit'. इति मधुराणि स्मृतयः मया सह गृह्णामि याः अहं सर्वदा पोषयिष्यामि" इति सः अवदत्।

न्यायाधीशः भटनगरस्य सेवानिवृत्त्या उच्चन्यायालयस्य शक्तिः ६० न्यायाधीशानां स्वीकृतबलस्य विरुद्धं ३९ न्यायाधीशानां कृते न्यूनीकृता अस्ति।

न्यायाधीशः भटनगरः, यः १३ वर्षाणि यावत् अभ्यासशीलः वकीलः, २४ वर्षाणि यावत् न्यायपालिकाधिकारी च आसीत्, सः उच्चन्यायालयस्य विभागपीठस्य भागः आसीत् यत्, i अक्टोबर् २०२२ तमे वर्षे, कार्यकर्ता उमरखालिदस्य जमानतयाचनां अङ्गीकृतवान् "बृहत् षड्यंत्रप्रकरणे" सम्बद्धे २०२० तमे वर्षे दिल्लीदङ्गानां कृते।

कार्यवाहकः मुख्यन्यायाधीशः मनमोहनः अवदत् यत् न्यायाधीशः भटनगरः जिलान्यायपालिकायां दीर्घकालं यावत् कार्यवाही कृत्वा पीठे अपारं न्यायपालिकानुभवम् आनयत् तथा च तस्य न्यायिकदृष्टिकोणे प्रतिबिम्बितम्।

"प्रथम-स्तरीय-न्यायालयानाम् अथवा निष्पक्ष-न्यायालयानाम् समक्षं मुकदमानां प्रकृतेः मुकदमेन च गभीरा अवगतिः न्यायिक-पदानुक्रमे स्वस्य स्थानं न कृत्वा न्यायाधीशस्य कृते सम्पत्तिः भवति ... कानूनस्य प्रति स्वस्य दृष्टिकोणे सः कदापि पक्षे न झुकति स्म of rigidity" इति न्यायाधीशः मनमोहनः अवदत्।

१९६२ तमे वर्षे जूनमासस्य १४ दिनाङ्के जन्म प्राप्य न्यायाधीशः भटनगरः १९८३ तमे वर्षे दिल्लीविश्वविद्यालयात् बीएससी, १९८७ तमे वर्षे दिल्लीविश्वविद्यालयस्य परिसरकानूनकेन्द्रात् एलएलबी च सम्पन्नवान् ।

१९८७ तमे वर्षे वकिलरूपेण नामाङ्कनं कृत्वा २००० तमे वर्षे दिल्ली उच्चन्यायालयसेवायां सम्मिलितः ।२०१९ तमस्य वर्षस्य मा २७ दिनाङ्के दिल्ली उच्चन्यायालयस्य स्थायी न्यायाधीशरूपेण सः उन्नतः अभवत्