न्यायाधीशः सुब्रमोनियमप्रसादः मुम्बई-युग्मविस्फोटप्रकरणस्य मृत्युदण्डस्य दोषी एहतेशाम कुतुबुद्दीनसिद्दीकी इत्यनेन दाखिलं प्लें खारिजं कुर्वन् एतत् सिद्धान्तं पुनः उक्तवान् यः एकस्य साक्षिणः यात्राविवरणं याचितवान्।

सिद्दीकी इत्यस्य मुम्बईतः होनकाङ्गपर्यन्तं गवाहस्य यात्रायाः सूचनायाः अनुरोधः केन्द्रीयसूचनाआयोगेन (सीआईसी) तथा च आप्रवासनब्यूरो इत्यनेन आरटीआई-अधिनियमस्य अन्तर्गतं छूटस्य उल्लेखं कृत्वा अङ्गीकृतम्।

सीआईसी इत्यनेन निर्णयः कृतः यत् तृतीयपक्षसूचनायाः प्रकटीकरणं अधिनियमस्य धारा ८(१)(j) अन्तर्गतं भवति, या व्यक्तिगतगोपनीयतायाः रक्षणं करोति ।

न्यायाधीशः प्रसादः तृतीयपक्षस्य सूचनां निरुद्धं कर्तुं अयुक्तं न इति उक्तवान् सीआइसी-निर्णयस्य समर्थनं कृतवान् । सः अवदत् यत् सिद्दीकी उचितकानूनीमार्गेण th सूचनां प्राप्तुं उद्घाटितः अस्ति, यथा सीआरपी-धारा ३९१ यदि आपराधिकन्यायालयस्य अभिलेखस्य भागः नासीत्।