नवीदिल्ली, दिल्लीसर्वकारेण प्रायः १३ वर्षाणां अन्तरालस्य अनन्तरं पेट्रोल-सीएनजी-डीजलवाहनानां प्रदूषण-नियन्त्रण-प्रमाणपत्रशुल्कं वर्धितम् इति परिवहनमन्त्री कैलाशगहलोत् गुरुवासरे अवदत्। २० तः ४० रुप्यकाणां मध्ये अस्य वृद्धिः भवति ।

दिल्ली-पेट्रोल-विक्रेता-सङ्घस्य अध्यक्षः निश्चलसिंहनिया-महोदयेन दावितं यत् परिचालनव्ययस्य पूर्तये एषा वृद्धिः "असाध्यः" इति । संस्था शुक्रवासरे स्वप्रबन्धनसमितेः सभां करिष्यति तथा च १५ जुलैतः प्रायः ५०० पीयूसी प्रमाणपत्रनिर्गमनकेन्द्राणि बन्दाः भविष्यन्ति इति सः अजोडत्।

जैव-इन्धनं, द्वि-त्रिचक्रीय-वाहनानां सहितं पेट्रोल-सीएनजी-एलपीजी-वाहनानां शुल्कं ६० रुप्यकात् ८० रुप्यकाणि, चतुर्चक्रवाहनानां शुल्कं ८० रुप्यकात् ११० रुप्यकाणि यावत् वर्धितम् इति गहलोतः विज्ञप्तौ उक्तवान्। सः अपि अवदत् यत् डीजलवाहनानां पीयूसी प्रमाणपत्राणां शुल्कं १०० रुप्यकात् १४० रुप्यकाणि यावत् संशोधितम् अस्ति।

दिल्लीसर्वकारेण सूचितमात्रेण नूतनाः दराः प्रभावी भविष्यन्ति इति मन्त्री अवदत्।

सिंघनिया अवदत् यत्, "२०, ३० रुप्यकाणां वृद्धिः किमपि नास्ति। परिचालनव्ययः वर्धितः अस्ति तथा च इदं प्रतीयते यत् सर्वकारः विषये गम्भीरः नास्ति। शुल्कं वर्धयन् महङ्गानि मनसि स्थापयितुं वयं आग्रहं कृतवन्तः आसन्।

"वृद्धिः अव्यावहारिकः अस्ति। पूर्वं पीयूसी प्रमाणपत्राणां नवीकरणस्य आवृत्तिः चतुर्मासानां आसीत्, यस्य अर्थः आसीत् यत् कश्चन ग्राहकः प्रतिवर्षं २४० रुप्यकाणि व्यययिष्यति परन्तु अधुना तेषां वर्षे एकवारं नवीकरणं कर्तव्यं भवति यस्य अर्थः अस्ति यत् तेषां केवलं ६०, ३० रुप्यकाणि एव दातव्यानि। " इति ।

गहलोट् स्ववक्तव्ये उक्तवान् यत् प्रदूषणपरीक्षणसेवानां वर्धमानव्ययस्य तालमेलं स्थापयितुं शुल्कवर्धनस्य आग्रहः संघस्य दीर्घकालं यावत् प्रतीक्षितः अस्ति।

सः अवदत् यत्, "दिल्ली-पेट्रोल-विक्रेता-सङ्घस्य अनुरोधं, २०११ तः प्रदूषण-परीक्षण-दरेषु संशोधनं न कृतम् इति तथ्यं च विचार्य, दिल्ली-सर्वकारेण दिल्ली-नगरे वाहनानां प्रदूषण-परीक्षणस्य दरं वर्धयितुं घोषितम्" इति सः अवदत्

संघः प्रदूषणपरीक्षाशुल्कवृद्धेः वकालतम् कुर्वन् आसीत् । तस्य प्रतिनिधिभिः गतमासे गहलोट् इत्यनेन सह दरेषु संशोधनस्य आग्रहः कृतः आसीत् ।

प्रदूषणपरीक्षणकेन्द्राणि निरन्तरं कुशलतया कार्यं कर्तुं शक्नुवन्ति तथा च जनसामान्यं प्रति गुणवत्तापूर्णसेवाः प्रदातुं शक्नुवन्ति इति सुनिश्चित्य अपि एतत् पुनरीक्षणम् आवश्यकम् इति मन्त्री अवदत्।

दिल्लीसर्वकारः नगरस्य वायुगुणवत्तां निर्वाहयितुम्, सर्वाणि वाहनानि आवश्यकप्रदूषणमानकान् पूरयन्ति इति सुनिश्चित्य प्रतिबद्धः इति सः अवदत्।