नवीदिल्ली, शिक्षकानां सामूहिकस्थानांतरणस्य विषये आप-भाजपा-दोषक्रीडायाः मध्यं दिल्लीभाजपानेता अरविन्दसिंह लवली मंगलवासरे केजरीवालसर्वकारे आक्रमणं कृतवान् यत् स्थानान्तरणनीतिं निर्मातुं शिक्षामन्त्रिणः दायित्वम् अस्ति।

शिक्षानिदेशकस्य स्थानान्तरणस्य अधिकारः अस्ति किन्तु स्थानान्तरणनीतिनिर्माणस्य अधिकारः शिक्षामन्त्री एव अस्ति इति दिल्लीसर्वकारस्य पूर्वमन्त्री लवली अवदत्।

एकस्मिन् विद्यालये १० वर्षाणि पूर्णानि ५००० तः अधिकैः शिक्षकैः सह सम्बद्धः स्थानान्तरण-आदेशः दिल्ली-उपराज्यपालस्य वी.के.

यावत् मन्त्री नीतिं न निर्मास्यति तावत् शिक्षानिदेशकः शिक्षकाणां कृते स्थानान्तरणस्य आदेशं कथं निर्गन्तुं शक्नोति इति लवली अवदत्।

शिक्षाक्रान्तिविषये चर्चां कुर्वन् केजरीवालसर्वकारेण विगतपञ्चवर्षेषु १७७ शैक्षणिकसंस्थाः बन्दाः कृताः इति सः आरोपं कृतवान्।

अस्मिन् वर्षे २,८०,००० बालकाः नवमश्रेणीपरीक्षां दत्तवन्तः, येषु १,०५,००० बालकाः असफलाः अभवन् येन आगामिवर्षे १० कक्षायाः परिणामाः उत्तमं दृश्यन्ते इति सः दावान् अकरोत्।

लवली इत्यस्य आरोपस्य प्रतिक्रियारूपेण आप इत्यनेन मुख्यसचिवस्य शिक्षामन्त्री प्रति कथितं पत्रं साझां कृत्वा उक्तं यत्, "अरविन्दरसिंह लवली इत्यस्य आरोपानाम् सन्दर्भे सीएस इत्यनेन स्पष्टं कृतम् आसीत् यत् केन्द्रसर्वकारस्य सेवासु नियन्त्रणं वर्तते।

दिल्लीसर्वकाराधिकारिणां स्थानान्तरणं, पदस्थापनं च सेवाविभागस्य दायित्वं भवति ।

आप इत्यनेन साझाकृते पत्रे उक्तं यत्, "सतर्कताविषयेषु सहितं सेवासु कार्यकारीशक्तयः केन्द्रसर्वकारे निहिताः इति कानूनस्य स्थितिः यथाविधि निश्चिन्तः अस्ति।