नवीदिल्ली [भारत], बुधवासरे दिल्ली-एनसीआर-नगरस्य प्रायः ६० विद्यालयेभ्यः मेलद्वारा बम्ब-धमकीः प्राप्ताः ततः परं दिल्ली-उपराज्यपालः वी.के . एएनआइ इत्यस्मै सम्भाषणं कुर्वन् वी.के.सक्सेना अवदत् यत्, "यथा एव बम्बधमकीविषये सूचना विद्यालयेषु प्राप्ता, तथैव पुलिसं सूचितम्। दिल्लीपुलिसः तत्क्षणमेव आगत्य क्षेत्रस्य घेरणं कृतवान्, अन्वेषणकार्यक्रमाः च प्रचलन्ति। बम्बदलम्, अत्र बम्बनिष्कासन-एककाः सन्ति also working इति सः अपि अवदत् यत् पुलिसैः मेलस्य अनुसन्धानं कृतम् अस्ति, अपराधिनः दण्डितः भविष्यति।
नागरिकान् आश्वासयन् सः अपि अवदत् यत्, “मया अपि प्रातः सार्धसप्तवादने सूचना प्राप्ता, मया पुलिस आयुक्तं एतत् विषयं पश्यतु इति आहूतम् आसीत्। अहं दिल्ली-नगरस्य नागरिकान् आश्वासयितुम् इच्छामि यत् दिल्ली-पुलिसः सजगः अस्ति, वयम् एतादृशं किमपि कर्तुं प्रयत्नः न करिष्यामः।" किमपि दुर्भाग्यपूर्णं घटनां न भवेत् इति निवारयितुं एलजी स्वस्य आधिकारिक-हन्डलात् ट्वीट् कृतवान् यत्, "पुलिस-आयुक्तेन सह वार्तालापं कुरुत। सम्पूर्णे दिल्ली-एनसीआर-नगरस्य विद्यालयेषु बम्ब-धमकीविषये विस्तृतं प्रतिवेदनं पृष्टे दिल्लीपुलिसं विद्यालयपरिसरस्य सम्यक् अन्वेषणं कर्तुं, अपराधिनां पहिचानं कर्तुं, कोऽपि चूकः न भवेत् इति सुनिश्चितं कर्तुं च निर्देशः दत्तः।सः ट्वीट् कृतवान् यत्, "अहं मातापितरौ आतङ्किताः न भवेयुः, सहकार्यं च कुर्वन्तु" इति ट्वीट् कृतवान् प्रशासनं विद्यालयानां बालकानां च सुरक्षां सुनिश्चित्य दुष्टाः अपराधिनः च न मुक्ताः भविष्यन्ति।" इदानीं दिल्लीपुलिसस्य पीआरओ सुमन नलवा अवदत् यत् दिल्लीपुलिसः सर्वत्र सम्यक् अन्वेषणं कुर्वन् अस्ति, अधुना यावत् किमपि शङ्कितं न प्राप्तम्। एएनआइ इत्यस्मै सम्भाषणं कुर्वन् सुमन नलवा अवदत् यत्, "मम समीपे सटीकसङ्ख्याः नास्ति, परन्तु अनेके विद्यालयाः अस्माभिः सह सम्पर्कं कृत्वा अवदन् यत् परिसरे बम्बस्य उपस्थितेः विषये मेलः प्राप्तः। यदा दिल्लीपुलिसः आह्वानं प्राप्तवान् तदा पुलिस We." अपि च प्रत्येकं आह्वानं गम्भीरतापूर्वकं गृहीत्वा सर्वेषु स्थानेषु सम्यक् अन्वेषणं कृतवान्, परन्तु अद्यापि किमपि न प्राप्तम् तथा च किमपि न ज्ञातम् अस्ति तथा च इदं दृश्यते यत् कश्चन आतङ्कं जनयितुं एतत् कृतवान् सः मातापितरौ अपि आतङ्किताः न भवेयुः इति उपदेशं दत्तवान् "अहं केवलं मातापितरौ आतङ्किताः न भवेयुः इति वक्तुं इच्छामि यतोहि एते आह्वानाः अस्माकं कृते अपि अतीव महत्त्वपूर्णाः सन्ति।" एषः एव सुरक्षापक्षः अस्ति अस्य कृते वयं प्रोटोकॉलस्य अनुसारं सर्वाणि आवश्यकानि कार्याणि कुर्मः। द्वितीयं च अन्वेषणम्, यत् वयं दिल्ली-एनसीआर-नगरस्य विद्यालयाः यत्र धमकी-ईमेल-पत्राणि प्रेषितानि सन्ति, तानि सावधानतारूपेण बन्दं कृत्वा बालकाः पुनः प्रेषिताः।''प्रारम्भिक-अनुसन्धाने, सम्पूर्णे बहवः विद्यालयाः ईमेल-पत्राणि प्राप्तवन्तः दिल्ली। धमकीकृतपत्राणि प्रेषयितुं अपि एतादृशी एव प्रतिमानं स्वीकृतम् । तिथिरेखायाः कोऽपि उल्लेखः नास्ति...ई-मेलपत्रे बीसीसी इत्यस्य उल्लेखः अस्ति अतः स्पष्टं भवति यत् एकः ईमेलः बहुस्थानेषु प्रेषितः अस्ति,'' इति पुलिसैः पूर्वमेव उक्तम् आसीत्। अनेकेषु विद्यालयेषु बम्ब-धमकीः प्राप्ताः सन्ति । वयं सर्वेषां धमकीनां अन्वेषणं कुर्मः, विषयः च अग्रे अन्वेषणस्य अधीनः अस्ति,'' इति पुलिसैः उक्तं यत्, एकः विद्यालयः मातापितरौ मेलद्वारा धमकीविषये सूचितवान्, स्थितिं सुचारुतया नियन्त्रयितुं च पदानि स्वीकृतवती। विद्यालयेन सावधानतायाः उपायाः कृताः सन्ति।