नवीदिल्ली, दिल्लीपुलिसः आरटी-अधिकारिणः अनुकरणं कृत्वा स्वस्य वाहनस्य डुप्लिकेट् एनओसी-प्रदानस्य बहाने ५०,००० रूप्यकाणां व्यक्तिं प्रलोभयितुं कथितानां पुरुषाणां गृहीतवान् इति अधिकारिणः बुधवासरे अवदन्।

गृहीतानाम् अभियुक्तानां अजयमिश्रः, सर्वेशकुमाशर्मा च इति परिचयः कृतः इति ते अवदन्।

पुलिसस्य अनुसारं दक्षिणसाइबरपुलिसस्थाने एकः व्यक्तिः अवदत् यत् o एप्रिल 11 दिनाङ्के सः आरटीओ सराय काले खान इत्यस्मै अनुरोधं प्रेषितवान् यत् स्वस्य वाहनस्य डुप्लिकेट् एनओसी निर्गन्तुं अनुरोधं कृतवान्।

"तदनन्तरं १५ एप्रिल दिनाङ्के जनकपुरीनगरे आरटीओ इत्यत्र कार्यरतलिपिकरूपेण अनुकरणं कृत्वा अज्ञातव्यक्तितः कालः प्राप्तः, सः तस्मै अवदत् यत् सः तस्य सहायतां कर्तुं शक्नोति" इति पुलिस उपायुक्तः (दक्षिणः) अंकित चौहानः अवदत्।

अधिकारी अपि अवदत् यत् अभियुक्तः एनओसी रद्दीकरणशुल्करूपेण तस्मात् ७५०० रुप्यकाणि धोखाधड़ीं कृतवान्। किञ्चित्कालानन्तरं शिकायतया अन्यस्य व्यक्तिस्य अन्यः कालः प्राप्तः यः आरटीओ निरीक्षकस्य अनुकरणं कृत्वा शिकायतकर्तायाः डुप्लिकेट एनओसी निर्गन्तुं बहाने ४३,३०० रुप्यकाणां धोखाधड़ीं कृतवान्।

"धनं गृहीत्वा तेषु कश्चन अपि शिकायतकर्तायाः आह्वानस्य उत्तरं न दत्तवान्। प्राथमिकी पञ्जीकृत्य अग्रे अन्वेषणं प्रारब्धम्" इति डीसीपी अवदत्।

अभियुक्तानां बैंकखातेः जाँचं कृतवन्तः इति पुलिसैः उक्तम्। पुलिसदलेन ज्ञातं यत् जालसाधकैः प्रयुक्ताः सङ्ख्याः लखनऊनगरे एकः चिह्नितः एकः व्यक्तिः उपयुज्यते इति।

"लखनऊनगरे छापामारी कृता, अजयमिश्रः सर्वेसकुमारशर्मा सह गृहीतः। प्रश्नोत्तरे आरोपिद्वयेन ज्ञातं यत् ते बोट् बेरोजगाराः। in-law of Mishra ते आरटीओ एजेण्ट् इति अनुकरणं कृत्वा निर्दोषान् जनान् प्रलोभयितुं योजनां कृतवन्तः" इति डीसीपी अवदत्।

सः अवदत् यत् ते जनान् chea कर्तुं आरटीओ कार्यालयस्य नामधेयेन एकस्मिन् जालपुटे प्रोफाइलं निर्मितवन्तः। मिश्रस्य बन्धनस्य प्रयासाः क्रियन्ते।