नवीदिल्ली, दिल्लीनगरे मंगलवासरे दृष्टिबाधितानां महिलानां बालिकानां च कृते नूतनः प्रशिक्षणकार्यक्रमः आरब्धः, यस्य उद्देश्यं त्रयः मासाः यावत् क्रिकेट्-क्रीडायां ५० प्रतिभागिनां प्रशिक्षणं भवति।

भारतस्य संविधानक्लबस्य भारते आस्ट्रेलियादेशस्य उच्चायुक्तः फिलिप् ग्रीन ओएएम, विदेशकार्याणां संस्कृतिराज्यस्य पूर्वराज्यमन्त्री मीनाक्षी लेखी, दिल्लीनगरे अन्धकारिणां क्रिकेटसङ्घस्य अध्यक्षः योगेशतनेजा च उपस्थितौ कार्यक्रमस्य प्रारम्भः अभवत् .

एषा उपक्रमः समर्थनाम-न्यासस्य विकलाङ्गानाम्, भारते अन्धकारिणां क्रिकेट्-सङ्घस्य (CABI), दिल्ली-नगरस्य अन्धानां कृते क्रिकेट्-सङ्घस्य (CABD) च सहकार्यम् अस्ति

अन्धक्रिकेटस्य प्रशिक्षणं, डिजिटल-वित्तीय-साक्षरता-वर्धनार्थं व्यावसायिक-प्रशिक्षणं च केन्द्रितं भवति, यत्र मृदु-कौशलं, कम्प्यूटर-कौशलं, जीवन-कौशलं च सन्ति इति दिल्ली-नगरस्य अन्ध-क्रिकेट्-सङ्घस्य अध्यक्षः योगेश-तनेजा अवदत्

"अहं वर्षद्वयात् पूर्वं (२०२२ तमे वर्षे) क्रिकेट्-क्रीडां आरब्धवान्, गतवर्षे च अन्तर्राष्ट्रीय-क्रीडासु भागं गृहीतवान् । नेपाल-देशेन सह द्विवारं क्रीडितः" इति असम-देशस्य दृष्टि-विकलाङ्गः क्रिकेट्-क्रीडकः शेमू दासः (२२) स्वयात्रायाः साझेदारीम् अकरोत् .

तस्याः प्रारम्भिकयात्रायाः स्मरणं कृत्वा दासः अवदत्- "आदौ अहं जलपुटकानि संगमरवरैः पूरयति स्म यत् अहं शब्दं श्रुत्वा कन्दुकं कुतः आगच्छति इति अवगन्तुं शक्नोमि। तस्मिन् काले मम माता मम बहु समर्थनं कृतवती, तथापि।" मम एकः अग्रजः अस्ति यः अन्धः अस्ति, सः वक्तुं न शक्नोति।

शिखा शेट्टी, प्रशिक्षिका, दृष्टिबाधितक्रीडकानां प्रशिक्षणस्य आव्हानानि .

"२०१९ तः अहं अन्धबालकानाम् प्रशिक्षणं करोमि। सर्वाधिकं कठिनं भागं निम्नपृष्ठभूमिकानां परिवारान् स्वबालिकानां क्षेत्रे आगन्तुं अनुमन्यते इति प्रेरयितुं। यदा परिवाराः तान् नगरात् बहिः प्रेषयितुं अनिच्छन्ति तदा प्रथमं अस्माभिः तान् प्रत्यययितुं भवति। मानसिकरूपेण तथा च तेषां शारीरिकप्रशिक्षणं अन्यत् आव्हानम् अस्ति" इति शेट्टी अवदत्।

"एतेषां बालकानां सह अस्माकं बहुसमस्यानां सामना न अभवत् यतोहि ते इदानीं अन्तर्राष्ट्रीयस्तरं प्राप्तवन्तः" इति शेट्टी अवदत्।

"मम १० वर्षीयप्रशिक्षण-अनुभवे वयं प्रथमवारं यदा अस्माकं पुरतः क्रीडन्ति तदा क्रीडकान् चिनोमः। क्रीडायाः समये तेषां क्षमताम् मापयामः ततः तेषां प्रशिक्षणे अधिकं रुचिं धैर्येन च ध्यानं दद्मः।

तेषां स्थितिं सम्बोधयन् अन्यः प्रशिक्षकः अवदत् यत्, "सामान्यजनत्वेन यदा वयं कस्यचित् अन्धस्य सम्मुखीभवन्ति तदा तेषां सहानुभूतिम् अनुभवामः। तथापि तेषां सहानुभूतेः आवश्यकता नास्ति, तेषां प्रेरणा आवश्यकी। ते अस्मिन् दशायां वर्धिताः, अतः तेषां विकासः पूर्वमेव अभवत् अन्येभ्यः अपेक्षया विषयान् अवगन्तुं, उच्चतरं भावं च धारयितुं मार्गाः ते अस्मात् भिन्नरूपेण जगत् गृह्णन्ति।"

सा अपि अवदत् यत्, "तेषां प्रशिक्षणार्थं तेषां आव्हानानां कारणात् अतिरिक्तः समयः भवति, परन्तु अभ्यासेन ते कन्दुकस्य क्षेपणस्य दिशां न दृष्ट्वा इत्यादीनि कष्टानि अतितर्तुं शिक्षन्ति" इति

आन्ध्रप्रदेशस्य अन्यः दृष्टिबाधः क्रिकेट्-क्रीडकः एस्थर् (१८) कथयति यत्, "मम परिवारेण मम बहु समर्थनं कृतम्। मम भ्राता क्रिकेट्-क्रीडायाः प्रेरणाम् अददात्, सप्तम-श्रेण्यां अभ्यासं आरभतु इति च आह। अहं नेपाल-देशेन सह द्विवारं क्रीडितः, तथा च वयं सेमीफाइनल् अपि अस्मः” इति ।

तस्याः त्रयः अनुजभ्रातरः सन्ति इति सा अवदत्।

समारोहस्य समये फिलिप् ग्रीनः अवदत् यत्, "ऑस्ट्रेलिया-सर्वकारः सर्वेषां जनानां क्षमतां पूरयितुं समर्थनं कर्तुं विश्वसिति तथा च लैङ्गिकसमानतायाः, विकलाङ्गजनानाम् अधिकारानां च उन्नयनार्थं प्रतिबद्धः अस्ति।

"महिलानां बालिकानां च कृते सुरक्षितं, स्वागतयोग्यं, सशक्तिकरणं च स्थानं निर्मातुं साधनरूपेण क्रीडायाः प्रचारार्थं अस्माकं भारतीयक्रिकेट्-सहभागिभिः सह कार्यं कुर्वन् अहं बहु प्रसन्नः अस्मि

मीनाक्षी लेखी इत्यनेन कस्मिन् अपि आयोजने दीर्घकालीनसफलतां, विकासं च पोषयितुं लचीलतायाः, चिन्तनस्य, सम्बन्धानां च (आरआरआर) महत्त्वे बलं दत्तम्।

२०२४ तमस्य वर्षस्य टी-२० विश्वकप-क्रीडायां भारतस्य हाले प्राप्तस्य विजयस्य विषये चिन्तयन्ती सा प्रतिभागिनां लचीलतायाः प्रशंसाम् अकरोत्, तेषां आन्तरिक-शक्तेः प्रमाणरूपेण तेषां विलक्षण-प्रदर्शनस्य उत्सवं च कृतवती

गतवर्षस्य अगस्तमासस्य २६ दिनाङ्के इब्सा विश्वक्रीडायां भारतीयमहिलाअन्धक्रिकेट्दलेन अन्तिमपक्षे आस्ट्रेलियादेशं ९ विकेटैः पराजयित्वा स्वर्णपदकं प्राप्तम्।