नवीदिल्ली [भारत], काङ्ग्रेसकार्यकर्तृभिः शनिवासरे दिल्लीनगरस्य कृष्णनगरक्षेत्रे आप-नेतृत्वस्य दिल्लीसर्वकारस्य, भाजपा-नेतृत्वस्य सर्वकारस्य च विरुद्धं केन्द्रे 'मटका फोड्' (ब्रेक पिचर्स्) इति विरोधः कृतः यत् राष्ट्रियक्षेत्रे जलसंकटं प्रकाशयितुं शक्यते राजनगर।

एकः काङ्ग्रेस-कार्यकर्ता एएनआई-सञ्चारमाध्यमेन अवदत् यत्, "जलस्य नाम्ना जनसमूहस्य वञ्चनं क्रियते। निर्धनाः जनाः सर्वाधिकं दुःखं प्राप्नुवन्ति। सर्वकाराः दोषक्रीडां कुर्वन्ति। जलस्य व्यवस्था पूर्वमेव किमर्थं न कृता? ते राजनीतिं कर्तुं व्यस्ताः आसन्। काङ्ग्रेसपक्षः।" बधिरं मूकं च सर्वकारं जागृतुं दिल्लीनगरे 'मत्का फोड्' विरोधं करिष्यति।

सः अपि अवदत्,"काङ्ग्रेसेन संकल्पः कृतः यत् देहल्याः प्रत्येकस्मिन् कोणे 'मत्का' भग्नः भविष्यति, सुप्तसर्वकारः जागरितः भविष्यति।"

अन्यः कार्यकर्ता अवदत् यत् आप-भाजपा-पक्षः आरोप-प्रति-आरोप-राजनीतिषु न प्रवृत्ताः भवेयुः।

"यदि केवलं लीकेजस्य विषये एव ध्यानं दत्तं स्यात् तर्हि अद्य एषा स्थितिः न स्यात्। तेषां राजनीतिः निर्धनानाम् अपि जलं वंचयति। एषा अतीव दुःखदः विषयः" इति सः अवदत्।

इदानीं आप नेता अतिशी गुरुवासरे पुष्टिं कृतवान् यत् जलस्य अपव्ययस्य निवारणाय सर्वकारः सर्वं सम्भवं पदानि गृह्णाति।

अतिशी दिल्ली-नगरस्य जनानां कृते अपि आह्वानं कृतवान् यत् राष्ट्रियराजधानी तप्त-ताप-तरङ्गैः, वर्धमान-तापमानेन च जल-संकटेन डुलति इति दृष्ट्वा जलस्य अपव्ययः यथासम्भवं न्यूनीकरोतु इति।

पूर्वं सर्वोच्चन्यायालयेन उक्तं यत् राज्यानां मध्ये यमुनानद्याः जलस्य साझेदारी विषयः जटिलः संवेदनशीलः च अस्ति तथा च अस्मिन् न्यायालये विशेषज्ञता नास्ति तथा च दिल्लीनगरस्य अतिरिक्तजलस्य माङ्गल्याः विषये निर्णयं कर्तुं उच्चयमुनानदीमण्डलाय (UYRB) विषयं त्यक्तवान् जलसंकटः प्रचलति।

दिल्लीसर्वकारेण नूतनशपथपत्रेण सर्वोच्चन्यायालये सूचितं यत् यमुनानद्याः हरियाणापक्षे टैंकरमाफिया कार्यं कुर्वन् अस्ति तथा च आपसर्वकारस्य तस्य विरुद्धं कार्यं कर्तुं अधिकारक्षेत्रस्य अभावः अस्ति।

विमोचनबिन्दुतः प्राप्तिबिन्दुपर्यन्तं दिल्लीनगरं जलस्य पूर्णापूर्तिं रक्षितुं के पदानि गृह्णाति इति हरियाणादेशस्य कृते एव इति शपथपत्रे उक्तम्।