नवीदिल्ली, पूर्वदिल्लीनगरस्य अक्षरधाममन्दिरस्य समीपे गाजियाबादनगरस्य चार्टर्ड् एकाउण्टेण्ट् इत्यस्य द्वौ कर्मचारिणौ बन्दुकस्य निशानेन ५० लक्षरूप्यकाणि लुण्ठितानि इति पुलिसैः बुधवासरे उक्तम्।

मन्दिरात् कतिपये मीटर् दूरे स्थिते पाण्डवनगरे अपराह्णे एषा घटना अभवत् इति एकः पुलिस-अधिकारी अवदत्।

पीडितौ मोहितशर्मा, अरुणत्यागी च पश्चिमदिल्लीनगरे कस्यचित् धनसङ्ग्रहं कृत्वा मोटरसाइकिलेन गाजियाबादं प्रति गच्छतः आसन्।

यदा ते मन्दिरस्य समीपे राष्ट्रियराजमार्गे-९-इत्यत्र गन्तुं प्रवृत्ताः आसन् -- एकं प्रमुखं नगरस्य स्थलचिह्नं यत्र उच्चपदयात्राः दृश्यन्ते -- तदा द्वयोः मोटरसाइकिलयोः चत्वारः जनाः बन्दुकं प्रसारयन् स्थगितुं निर्देशं दत्तवन्तः

शर्मा त्यागी च पलायनस्य प्रयासं कुर्वतः तदा लुटेराः तान् द्विचक्रिकैः प्रहारं कृतवन्तः यस्य परिणामेण ते मार्गे पतिताः । मेलने एकः अभियुक्तः अपि संतुलनं त्यक्त्वा पतितः ।

अन्ये त्रयः नगदं युक्तं पुटं अपहृत्य चतुर्थं लुटेरं त्यक्त्वा स्थानात् पलायितवन्तः यः केभ्यः राहगीरैः यात्रिकैः च गृहीतः पुलिसाय समर्पितः।