नवीदिल्ली [भारत], दिल्लीनगरस्य त्रिलोकपुरीक्षेत्रे बुधवासरे एकः २७ वर्षीयः पुरुषः अज्ञातजनानाम् उपरि छूरेण मारितः इति कथितम् इति पुलिसेन उक्तम्। मृतस्य त्रिलोकपुरीनिवासी ठण्डा पाणी इति ज्ञातम्। पुलिसस्य अनुसारं पीडितं बहुभिः चोटैः सह लालबहादुरशास्त्री-अस्पताले आनीतम्, यत्र वैद्याः तं मृतं घोषितवन्तः। पूर्वदिल्लीपुलिसउपायुक्ता अपूर्वगुप्ता अवदत् यत्, "लालबहादुरशास्त्री-अस्पतालात् डब्ल्यू इत्यस्मै सूचना प्राप्तवती यत् तत्र एकः पुरुषः बहुविध-छूरेण चोटैः सह आनीतः। चिकित्सकाः तं मृतम् आनयन्ति इति घोषितवन्तः। "वयं तथ्यं सत्यापयामः अधिकानि सूचनानि च संग्रहयामः। अपराह्णे अत्र द्वौ अपि जनाः प्रवेशितौ। ते अपि घातिताः आसन्। ते उच्चतरकेन्द्रं प्रति निर्दिष्टाः सन्ति" इति डीसीपी अवदत्। "इदमेव कथ्यते यत् एषा एव घटना अस्ति किन्तु वयं तस्य पुष्टिं कर्तुं न शक्तवन्तः। एतदपि सत्यापितं भवति। मृतस्य ठण्डा पाणी इति परिचिता अस्ति" इति सा अपि अवदत्। अधिकारिणां मते मृतः पुरुषः मयूरविहारपुलिसस्थाने पंजीकृतेषु अपराधेषु २०-२१ प्रकरणेषु संलग्नः इति ज्ञातम्। सः अपि दिल्लीपुलिसद्वारा 'दुष्टचरित्रं (BC)' इति घोषितः, यः शब्दः सामान्यतया आपराधिक-अभिलेख-युक्तानां व्यक्तिनां कृते प्रयुक्तः अस्ति । इदानीं घटनायाः सन्दर्भे आईपीसी धारा ३०२ अन्तर्गतं प्रकरणं पञ्जीकृतं भवति स्म, तस्यैव अन्वेषणं प्रचलति स्म ।