नवीदिल्ली, ८८ वर्षेषु सर्वाधिकं वर्षा कृत्वा राष्ट्रियराजधानीयां मानसूनस्य आगमनस्य एकदिनानन्तरं शनिवासरे दिल्लीनगरस्य केषुचित् भागेषु वर्षा अभवत्।

अद्य प्रातः येषु क्षेत्रेषु वर्षा अभवत् तेषु रोहिणी, बुरारी च अन्यतमाः आसन्।

भारतस्य मौसमविभागेन (IMD) सामान्यतया मेघयुक्तं आकाशं भविष्यति, दिवा च अत्यधिकवृष्टिः भविष्यति इति पूर्वानुमानं कृतम् अस्ति।

दिल्लीनगरे न्यूनतमं तापमानं २८ डिग्री सेल्सियसः अभवत् । अधिकतमं तापमानं ३२ डिग्री सेल्सियसस्य परितः स्थातुं शक्यते इति आईएमडी इत्यनेन उक्तम्।

आर्द्रतायाः स्तरः ८० प्रतिशतं आसीत् ।

दिल्लीनगरस्य वायुगुणवत्तासूचकाङ्कः प्रातः ९ वादने १०८ इति क्रमेण 'मध्यम'वर्गे अभिलेखितः इति केन्द्रीयप्रदूषणनियन्त्रणमण्डलस्य सूचना अस्ति।

शून्यतः ५० पर्यन्तं AQI 'उत्तम', ५१ तथा १०० 'सन्तोषजनक', १०१ तथा २०० 'मध्यम', २०१ तथा ३०० 'दरिद्र', ३०१ तथा ४०० 'अति दरिद्र', ४०१ तथा ५०० 'गम्भीर' इति मन्यते

शुक्रवासरे मानसूनः दिल्लीनगरम् आगतः, ततः त्रिघण्टानां वर्षाणां कृते दुर्सज्जं नगरे विनाशं वर्षितवान् यत् दिल्लीविमानस्थानकस्य टर्मिनल्-१ इत्यस्य छतस्य पतनम् अभवत्, एकः व्यक्तिः मृतः, विमानयानस्य कार्याणि च स्थगितानि, राजधानीयाः अनेके भागाः अपि प्लाविताः .

वर्षासम्बद्धेषु घटनासु अन्ये चत्वारः जनाः मृताः।

राष्ट्रियराजधानीयां शुक्रवासरे २२८.१ मि.मी.वृष्टिः अभवत्, यत् १९३६ तमे वर्षात् जूनमासस्य सर्वाधिकं वर्षा अभवत् ।

आईएमडी इत्यस्य अनुसारं नगरस्य प्राथमिकमौसमस्थानके सफदरजङ्ग इत्यत्र २२८.१ मि.मी., लोधीमार्गे, मौसमभवने १९२.८ मि.मी., रिड्ज् इत्यत्र १५०.४ मि.मी., पालम इत्यत्र १०६.६ मि.मी., अयनगरे च ६६.३ मि.मी.