नवीदिल्ली, दिल्लीक्षेत्रस्य वेदलाहोटी आईआईटी-प्रवेशपरीक्षायां जेईई-एडवान्सेड्-इत्यस्मिन् ३६० मध्ये ३५५ अंकं प्राप्तवान् इति शीर्षस्थानं प्राप्तवान्, यत् अद्यपर्यन्तं सर्वाधिकम् इति रविवासरे अधिकारिणः अवदन्।

पूर्वं २०२२ तमे वर्षे ३५२ जनाः आसन् ।

अस्मिन् वर्षे संयुक्तप्रवेशपरीक्षा (जेईई)-एडवान्स्ड् इति आयोजनं कृतवती आईआईटी मद्रासस्य अनुसारं आईआईटी बम्बई क्षेत्रस्य द्विजा धर्मेशकुमार पटेलः महिला अभ्यर्थीनां मध्ये ३३२ अंकैः शीर्षस्थाने अस्ति। तस्याः अखिलभारतीयपदवी सप्त अस्ति ।

शीर्षदशसु श्रेणीधारकेषु चत्वारः IIT मद्रासस्य सन्ति । द्वितीयस्थानं आदित्यः (दिल्लीक्षेत्रं) तदनन्तरं तृतीयस्थाने भोगलपल्लीसंदेशः (मद्रासक्षेत्रं) प्राप्तवान् अस्ति।

ताल केडिया (आईआईटी रूरकी अंचल), पुट्टी कुशल कुमार (आईआईटी मद्रास), राजदीप मिश्रा (आईआईटी बम्बई अंचल), कोडुरी तेजेश्वर (आईआईटी बम्बई अंचल), ध्रुवी हेमंत दोषी (आईआईटी बम्बई अंचल) तथा अल्लादाबोना एसएसडीबी सिद्धिक सुहास (आईआईटी मद्रास अंचल) , तस्मिन् क्रमेण अनन्तरं पङ्क्तिं बैग् कृतवन्तः।

अधिकतमं अभ्यर्थिनः आईआईटी मद्रासक्षेत्रात् योग्यतां प्राप्तवन्तः, तदनन्तरं आईआईटी दिल्लीक्षेत्रात्, आईआईटी बम्बईक्षेत्रात् च योग्यतां प्राप्तवन्तः। शीर्ष ५०० अभ्यर्थीनां मध्ये १४५ जनाः आईआईटी मद्रासक्षेत्रस्य, तदनन्तरं आईआईटी बम्बई क्षेत्रस्य १३६, आईआईटी दिल्लीक्षेत्रस्य १२२ अभ्यर्थिनः च सन्ति ।

कुल सप्त विदेशीयाः अभ्यर्थिनः परीक्षायां उत्तीर्णाः सन्ति, भारतस्य विदेशनागरिकाः १७९ (OCI) अपि परीक्षां क्लियरं कृतवन्तः।

श्रेणीसूचौ समावेशस्य मापदण्डं व्याख्याय IIT मद्रासस्य एकः वरिष्ठः अधिकारी अवदत् यत्, "समुच्चय-अङ्कानां गणना गणित-भौतिक-विज्ञान-रसायनशास्त्रेषु प्राप्तानां अङ्कानां योगरूपेण भविष्यति। अभ्यर्थिनः विषय-वारस्य अपि च समुच्चय-अङ्कानां पूर्तिं कर्तुं अर्हन्ति।" श्रेणीसूचौ समाविष्टुं योग्याङ्काः।"

IIT-JEE Advanced इत्यस्मिन् द्वयोः पत्रयोः कुलम् १,८०,२०० अभ्यर्थिनः उपस्थिताः, येषु ७,९६४ महिलाः सहितं ४८,२४८ अभ्यर्थिनः योग्यतां प्राप्तवन्तः ।

देशे सर्वत्र अभियांत्रिकीमहाविद्यालयानाम् प्रवेशपरीक्षा अस्ति JEE-Main इति JEE-Advanced इत्यस्य योग्यतापरीक्षा अस्ति। मे २६ दिनाङ्के परीक्षा अभवत् ।

संयुक्तसीटविनियोगस्य (JoSAA) परामर्शः सोमवासरे आरभ्यते।