प्रयागराज (उत्तरप्रदेश) [भारत], वरिष्ठकाङ्ग्रेसनेता दिग्विजयसिंहेन वर्तमानसर्वकारेण भर्तीप्रवेशपरीक्षाणां निबन्धनस्य विरुद्धं प्रचण्डा आलोचना कृता, यत्र आरोपः अस्ति यत् एताः व्यावसायिकः उद्यमाः अभवन्।

"डबल इञ्जिनसर्वकारे सरकारीनियुक्तिः प्रवेशपरीक्षा च एकः व्यवसायः अभवत्। एतत् निरन्तरं भवति, तस्य उपरि नियन्त्रणं नास्ति" इति सिंहः कथितस्य नीट् परीक्षापत्रस्य लीकविवादस्य मध्ये अवदत्।

सः अग्रे विशेषतया नीट् अध्यक्षस्य प्रदीपजोशी इत्यस्य राजीनामा आह्वयति स्म।

ततः पूर्वं पटनानगरस्य विशेषसीबीआईन्यायालयेन केन्द्रीयजागृतिब्यूरो (सीबीआई) इत्यस्य अनुरोधस्य अनन्तरं NEET प्रश्नपत्रस्य लीकप्रकरणे आरोपितद्वयं सीबीआई रिमाण्ड्-मध्ये स्थापयितुं प्रेषितम्।

आरोपी बलदेवकुमार उर्फ ​​चिंतुः मुकेशकुमारः च नीट्-यूजी प्रश्नपत्रस्य लीकप्रकरणस्य जाँचं कुर्वत्याः सीबीआई-इत्यस्य निग्रहे पुनः प्रेषिताः। सम्प्रति १८ अभियुक्ताः प्रश्नोत्तराय निग्रहे स्थापिताः सन्ति।

NEET पेपर लीक प्रकरणस्य सुनवाई अद्य सीबीआई विशेषन्यायिकदण्डाधिकारी हर्षवर्धनसिंहस्य पीठिकायां सम्पन्ना।

अभियुक्तान् रिमाण्ड्-मध्ये नेतुम् आवेदनस्य विषये सीबीआय-न्यायालये सीबीआइ-संस्थायाः निर्णयः दत्तः ।

न्यायालयेन अभियुक्तौ चिंतुकुमारौ, मुकेशकुमारौ च सीबीआई रिमाण्डे प्रेषितौ।

अधुना सीबीआइ तान् रिमाण्डे नीत्वा अग्रे प्रश्नोत्तरं करिष्यति।

मे ५ दिनाङ्के आयोजिते नीट्-यूजी परीक्षायां कथितानां "अनियमितानां" विषये वर्धमानविवादस्य अनन्तरं सर्वकारेण नीट्-पीजी २०२४ परीक्षाः स्थगिताः।

बिहारसर्वकारेण सोमवासरे NEET-UG पेपर लीकप्रकरणं केन्द्रीय अन्वेषणब्यूरो (CBI) इत्यस्मै समर्पयितुं विषये अधिसूचना जारीकृता।

२०२४ तमे वर्षे NEET-UG परीक्षायां कथितानां अनियमितानां विषये केन्द्रसर्वकारेण व्यापकजागृत्यर्थं सीबीआइ-सङ्घस्य न्यासस्य अनन्तरं एतत् अभवत्।

उल्लेखनीयं यत् बिहारसर्वकारेण २०२४ तमे वर्षे NEET-UG परीक्षायां कथितानां अनियमितानां अन्वेषणं सम्यक् जाँचार्थं सीबीआइ-सङ्घस्य समर्पितम्।

२०२४ तमे वर्षे राष्ट्रियपात्रता-सह-प्रवेशपरीक्षायां (NEET)-UG परीक्षायां कथितानां अनियमितानां अन्वेषणं स्वीकृत्य सीबीआइ-संस्थायाः प्रकरणस्य अन्वेषणार्थं विशेषदलानां निर्माणं कृतम् इति केन्द्रीयसंस्थायाः रविवासरे विज्ञप्तौ उक्तम्।

NEET-UG परीक्षां कृतवान् एनटीए परीक्षासु कथितानि अनियमितानि इति कारणेन आलोचनानां सामनां कुर्वन् अस्ति।एतस्य परिणामेण देशे सर्वत्र अनेकाः विरोधाः अभवन्, यत्र आन्दोलनकारिणः राजनैतिकदलानि च एनटीए-सङ्घटनस्य विघटनस्य आग्रहं कृतवन्तः।

अपूर्वः ६७ अभ्यर्थिनः ७२० मध्ये ७२० इति सम्यक् स्कोरं प्राप्तवन्तः, येन चिन्ता अधिका अभवत् ।