नाशिकः, हिन्दी-मराठी-बङ्गला-चलच्चित्रेषु कार्यं कृतवती दिग्गज-अभिनेत्री स्मृति-विस्वासः महाराष्ट्रस्य नाशिक-नगरे स्वनिवासस्थाने मृता इति गुरुवासरे सूत्रेषु उक्तम्।

१०० वर्षीयः विश्वासः आयुःसम्बद्धानां विषयाणां अनन्तरं गतबुधवासरे रात्रौ विलम्बेन तस्याः श्वसनं कृतवती इति ते अवदन्।

एकः प्रसिद्धः कालस्य अभिनेत्री, सा अत्र नाशिक् रोड् क्षेत्रे एककक्ष्या-पाकशाला-भाडायाः फ्लैट्-मध्ये निवसति स्म ।

सा बालकलाकाररूपेण स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवती, गुरुदत्तः, वी शान्तरामः, मृणालसेन्, बिमलरायः, बी.आर.चोपड़ा, राजकपूर इत्यादीनां उल्लेखनीयचलच्चित्रनिर्मातृणां चलच्चित्रेषु अपि अभिनयं कृतवती ।

विश्वासः देव आनन्द, किशोरकुमार, बलराज साहनी इत्यादिभिः अभिनेतृभिः सह विभिन्नेषु चलच्चित्रेषु सह अभिनयम् अकरोत् ।

सा "सन्ध्या" (१९३०) इति बङ्गलाचलच्चित्रेण चलच्चित्रजगति पदार्पणं कृतवती । "मॉडेल् गर्ल्" (१९६०) तस्याः अन्तिमः हिन्दीचलच्चित्रः आसीत् ।

विश्वासः चलच्चित्रनिर्माता एस डी नारङ्ग इत्यनेन सह विवाहं कृत्वा अभिनयं त्यक्तवान् आसीत् ।

भर्तुः मृत्योः अनन्तरं सा नाशिक्-नगरं गता ।

विश्वासः २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य १७ दिनाङ्के स्वस्य शततमं जन्मदिनम् आचरितवान् ।तस्याः पश्चात् द्वौ पुत्रौ राजीवः सत्यजीतः च अस्ति इति सूत्रेषु उक्तम्।