वडोदरा, काङ्ग्रेसनेता शशि थरूरः शनिवासरे अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी दलस्य उपरि आक्रमणं कर्तुं काङ्ग्रेसघोषणापत्रस्य विषये काल्पनिकविचाराः आगच्छन्ति।

अद्यत्वे स्थितिः एतादृशी आसीत् यत् "भारतीयप्रजातन्त्रस्य विचारः एव यस्य कृते ou पूर्वजाः युद्धं कृतवन्तः" इति सः अत्र पत्रकारैः सह अवदत्।

"अस्माकं घोषणापत्रं भविष्यस्य दृष्टिः युक्तः सशक्तः दस्तावेजः अस्ति। मोदी अस्माकं घोषणापत्रे नास्ति इति काल्पनिकविचारं निर्माति तदर्थं च अस्मान् आक्रमणं करोति। W too can come up with imaginary things about Modi but we are not doing that." ज उवाच ।

"वयं मन्यामहे यत् मोदी इत्यस्य स्वस्य अभिलेखः पर्याप्तः दुष्टः अस्ति तथा च आक्रमणं कर्तुं पर्याप्तम् अस्ति। तस्य तु काल्पनिकवस्तूनि विहाय अस्माकं विरुद्धं किमपि वक्तुं नास्ति यस्य दावान् अस्माकं घोषणापत्रे नास्ति" इति सः अजोडत्।

मुस्लिम आरक्षणस्य विषयः पीएम इत्यनेन उपस्थापितः परन्तु काङ्ग्रेसस्य घोषणापत्रे "मुस्लिम" इति पदस्य n उल्लेखः आसीत् इति थरूरः दावान् अकरोत्।

"सः अवदत् यत् वयं जनानां गृहाणि महिषाणि च अपहृत्य मुसलमानेभ्यः दास्यामः। घोषणापत्रे एतादृशः सन्दर्भः नास्ति। सः वदति यत् वयं मङ्गलसूत्राणि सुवर्णं च हृत्वा मुसलमानेभ्यः दास्यामः" इति सः अवदत् .

सत्ताधारीपक्षस्य एतादृशानि वक्तव्यानि "सर्वथा बकवासम्" इति आह्वयन् थरूरः तान् "वास्तविकविषयाणाम् आधारेण अभियानं" कर्तुं वदति ।

केषुचित् राज्येषु मुसलमानाः ओबीसी-वर्गे समाविष्टाः सन्ति, परन्तु सा राज्यनीतिः यस्याः वकालतम् काङ्ग्रेसेन राष्ट्रिय-आरक्षणस्य न कृतम् इति तिरुवनन्तपुरम-सांसदः अवदत्।

"एतत् विद्यमानवास्तविकतायाः इच्छया विकृतिः अस्ति यत् काङ्ग्रेसः लोकसभानिर्वाचने विजयं प्राप्य किमपि कर्तुम् इच्छति इति सूचयति। लोकसभानिर्वाचनं राष्ट्रियसर्वकारस्य कृते एव न तु राज्यसर्वकारस्य कृते" इति सः अवदत्।

पीएम इत्ययं भाषां प्रयुञ्जते यत् कोऽपि स्वप्ने न दृष्टवान् यत् पोस् मध्ये कोऽपि कदापि करिष्यति इति सः अवदत्।

देशेन दृष्टं यत् डॉ भीमरा अम्बेडकरस्य संविधानेन स्थापिताः लोकतान्त्रिकसंस्थाः कथं भाजपायाः खोखला कृताः, या संसदं " सूचनाफलकं वा रबरमुद्रिकां वा" इति न्यूनीकर्तुं अपि प्रयतमाना आसीत्, h आरोपितम्।

संविधानानुसारं जनानां प्रति सर्वकारः उत्तरदायी अस्ति, परन्तु थि प्रबन्धः केवलं कतिपयेभ्यः एव कार्यं कृतवान् इति सः भाजपायां स्वाइप् कृत्वा अवदत्।

"अस्माकं चिन्ता अस्ति यत् अयं सर्वकारः th गत 10 वर्षेषु कृतं किमपि प्रतिज्ञां न पालितवान्। ते द्वौ कोटिकार्यस्य प्रतिज्ञां कृतवन्तः, परन्तु 2014 तः वयं वृद्धेः अपेक्षया एककोटिकार्यस्य ne हानिः दृष्टवन्तः" इति सः अवदत्।

"अद्य वयं एतादृश्यां परिस्थितौ स्मः यत्र भारतीयप्रजातन्त्रस्य एव विचारः यस्य कृते ou पूर्वजाः युद्धं कृतवन्तः सः संकटग्रस्तः अस्ति। अस्माकं दिल्लीनगरे las 10 वर्षाणि यावत् एकः सर्वकारः अस्ति यः प्रत्येकं मूलभूतं सिद्धान्तं गम्भीररूपेण आव्हानं कृतवान् यस्य कृते th स्वातन्त्र्यसङ्घर्षः युद्धं कृतवान् आसीत्। थरूरः प्रतिपादितवान् ।