नवीदिल्ली, दक्षिणभारतीयबैङ्कस्य गुरुवासरे मार्चमासस्य त्रैमासिकस्य शुद्धलाभस्य १३.८८ प्रतिशतं न्यूनता २८७.५६ कोटिरूप्यकाणि अभवत्।

निजीक्षेत्रस्य बैंकस्य २०२२-२३ वित्तवर्षस्य जनवरी-मार्च-कालखण्डे ३३३.८९ कोटिरूप्यकाणां शुद्धलाभः अभवत् ।

दक्षिणभारतीयबैङ्केन नियामकदाखिले उक्तं यत् मार्चमासस्य त्रैमासिके कुलव्ययः २१८७ कोटिरूप्यकाणि यावत् वर्धितः, यत् वर्षपूर्वस्य समानकालस्य १,७५७ कोटिरूप्यकाणि आसीत्।

२०२३-२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके अस्य बैंकस्य कुल आयः २६२१ कोटिरूप्यकाणि यावत् अभवत्, यत् वर्षपूर्वस्य अवधिमध्ये २३१८ कोटिरूप्यकाणि आसीत् ।

२०२३-२४ वित्तवर्षस्य कृते २०२२-२३ वित्तवर्षे ७७५ कोटिरूप्यकाणां कृते बैंकस्य शुद्धलाभः ३८ प्रतिशतं वर्धितः १०७० कोटिरूप्यकाणि अभवत् ।

बैंकस्य बोर्डेन 31 मार्च 2024 दिनाङ्के समाप्तस्य वित्तीयवर्षस्य कृते Re 1 प्रत्येकस्य (30 प्रतिशतं) वास्तविकमूल्येन प्रति इक्विटीशेयरं 0.30 रुप्यकाणां लाभांशस्य अनुशंसा कृता अस्ति

दक्षिणभारतीयबैङ्कस्य शेयर्स् २८.९२ रुप्यकेषु व्यापारं कुर्वन् आसीत्, यत् बीएसई-संस्थायाः पूर्वसमाप्तेः अपेक्षया ६.०१ प्रतिशतं न्यूनम् अस्ति ।