स्पर्धा स्प्रिण्ट्-दौडः अस्ति यत्र ७५० मीटर् तरणं, २० कि.मी.साइकिलं, ५ कि.मी.

भारतं गतसंस्करणे मञ्चस्थानं स्वीकृतवान्, देशस्य सर्वाधिकप्रसिद्धा महिलात्रिक्रीडालुः प्राज्ञ्या दक्षिण एशियायाः तृतीयं क्रमशः उपाधिं प्राप्तवती, महिलानां समग्रवर्गे अपि नवमस्थानं प्राप्तवती।

गतवर्षे गुजरातस्य प्राज्ञ्याः पृष्ठतः क्रमशः रजतपदकं कांस्यं च प्राप्तवती संजना जोशी, मानसी मोहिते च महाराष्ट्रयुगलं महिलानां अभिजातक्षेत्रे भारतस्य १३ क्रीडकानां भागः अस्ति।

सेवानां मुरलीधरन सिनिमोल्, यः गतवर्षे तृतीयस्थानं प्राप्तवान्, सः विजेता i 2022 आसीत्, तथा च पुरुषस्य अभिजातक्षेत्रे भारतस्य प्रभारस्य शीर्षकं भवति यस्मिन् तेलहेइबा सोरामस्य क्षेत्रिमयुम् कबिदाशसिंहस्य च आशाजनकं मणिपुरयुगलं समावेशितम् अस्ति।

मैदानस्य भारतीयाः : १.

पुरुष : तेलहेइबा सोराम, क्षेत्रीमायुम कबिदाश सिंह, तुषार डेका, अनाघ वानखड़े पार्थ सांखला, अंगद इंगलेकर, अभिषेक मोदनवाल, अंकुर चहार, पार्थ मिराज कृशिव पटेल, कौशिक विनायक मालंदकर, साई लोहितक्ष केडी, देव अम्बोकर, रा कुमार पवार, पुष्कर दास, विश्वनाथ यादव, आदर्श मुरलीधरन नायर सिनिमोल अंकन भट्टाचार्य, अर्णब भट्टाचार्य, सफा मुस्तफा शेक।

महिला : दुर्विषा पवार, डॉली देविदास पाटिल, धृति कौजलगी, रामा सोनकर, मुर्गी ज़ालावादी, प्रेरणा श्रवण कुमार, रिद्धि कदम, संजना जोशी, स्नेहल जोशी मानसी मोहिते, नफीसा मिलवाला, प्रज्ञा मोहन, पुनम विश्वास।