नवीदिल्ली, आदर्शमुरलीधरन सिनिमोल् तथा प्राज्ञमोहा इत्येतयोः अनुभविनो युगलः नेपालस्य पोखरा-नगरे ओ २७ अप्रैल-दिनाङ्के एशिया-त्रियाथ्लोन्-कपस्य पार्श्वे भवितुं शक्नुवन्तः दक्षिण-एशिया-त्रिएथ्लो-चैम्पियनशिप्-क्रीडायां ३३-सशक्तयोः भारतीय-चुनौत्यस्य नेतृत्वं करिष्यन्ति |.

प्रज्ञा गतसंस्करणे तृतीयवारं दक्षिण एशियायाः उपाधिं प्राप्तवती आसीत् तथा च महिलानां समग्रवर्गे नवमस्थानं प्राप्तवती आसीत्।

गतवर्षे गुजरातस्य प्राज्ञ्याः पृष्ठतः क्रमशः रजतपदकं कांस्यपदकं च प्राप्तवन्तौ संजनाजोशी-मानसीमोहिते-योः महाराष्ट्रयोः महिलाक्षेत्रे भारतस्य १३ क्रीडकानां भागः अस्ति।

सेवानां मुरलीधरन सिनिमोल्, यः गतवर्षे तृतीयस्थानं प्राप्तवान्, २०२२ तमे वर्षे च विजयी आसीत्, सः पुरुषक्षेत्रे २० सदस्यानां सशक्तस्य भारतीयचुनौत्यस्य शीर्षकं करिष्यति यस्मिन् मणिपुरस्य तेलहेइबा सोरामस्य क्षेत्रिमियमकबिदाशसिंहस्य च युगलौ समाविष्टौ स्तः।

स्पर्धा ७५० मीटर् तैरणं, २० कि.मी.साइकिलिंग्, ५ कि.मी.



मैदानस्य भारतीयाः : १.

=========

पुरुष : तेलहेइबा सोराम, क्षेत्रीमायुम कबिदाश सिंह, तुषार डेका, अनाघ वानखड़े पार्थ सांखला, अंगद इंगलेकर, अभिषेक मोदनवाल, अंकुर चहार, पार्थ मिराज कृशिव पटेल, कौशिक विनायक मालंदकर, साई लोहितक्ष केडी, देव अम्बोकर, रा कुमार पवार, पुष्कर दास, विश्वनाथ यादव, आदर्श मुरलीधरन नायर सिनिमोल अंकन भट्टाचार्य, अर्णब भट्टाचार्य, सफा मुस्तफा शेक।

महिला : दुर्विषा पवार, डॉली देविदास पाटिल, धृति कौजलगी, रामा सोनकर, मुर्गी ज़ालावादी, प्रेरणा श्रवण कुमार, रिद्धि कदम, संजना जोशी, स्नेहल जोशी मानसी मोहिते, नफीसा मिलवाला, प्रज्ञा मोहन, पुनम विश्वास।