गौटेङ्ग् प्रान्ते शिक्षा, क्रीडा, कला, संस्कृतिः, मनोरञ्जनस्य च कार्यकारीपरिषदः सदस्यः माटोमे चिलोआने बुधवासरे अवदत् यत् छात्रान् वहन्त्याः मिनीबस् इत्यस्य पृष्ठतः पिकअप-वाहनेन आहतः, येन सा पलटित्वा प्रायः ६ वादने अग्निम् अयच्छत्। स्थानीयसमये प्रातः ४५ वादने।

चिलोएन् इत्यनेन उक्तं यत् तेषु ११ छात्राः रॉक्लैण्ड्स् प्राथमिकविद्यालयस्य, एकः च कार्लेटनविल्-नगरस्य लार्स्कूल् ब्लाइवोरुइट्सिग्-नगरस्य इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति ।

"अस्याः दुःखदघटनायाः कारणेन अहं अतीव दुःखितः अस्मि। अस्माकं बालकानां हानिः अस्माकं समुदायस्य कृते विनाशकारी आघातः अस्ति, अस्माकं विचाराः प्रार्थनाश्च मृतानां, आहतानाम् शिक्षिकाणां च परिवारैः सह सन्ति" इति सः विज्ञप्तौ अवदत्। "अस्मिन् अविश्वसनीयरूपेण कठिनसमये वयं परिवारेभ्यः, मित्रेभ्यः, द्वयोः विद्यालययोः सम्पूर्णसमुदायस्य कृते हृदयेन शोकसंवेदनां प्रकटयितुं इच्छामः। सर्वेषां आहतानाम् शिक्षिकाणां शीघ्रं स्वस्थतां अपि कामयामः।

चिलोएने इत्यनेन अपि उक्तं यत् सर्वेषां छात्राणां कर्मचारिणां च कृते परामर्शसेवाः प्रदत्ताः भविष्यन्ति येन तेषां दुःखदघटनायाः सामना कर्तुं साहाय्यं भवति।