जोहान्सबर्ग् - दक्षिण आफ्रिकादेशस्य स्वतन्त्रनिर्वाचनआयोगेन बुधवासरे भवितुं शक्नुवन्तः सामान्यनिर्वाचनस्य परिणामाः रविवासरस्य पूर्वं अन्तिमरूपेण न निर्धारिताः भविष्यन्ति।

मतदानस्य अन्तिमघण्टासु देशस्य प्रमुखनगरेषु मतदानकेन्द्रेषु अद्यापि सहस्राणि जनाः पङ्क्तौ स्थिताः सन्ति, अतः IEC मुख्यकार्यकारी एस.वाई. मतदानस्य अनुमतिः भविष्यति। , ९.

मामाबोलो बुधवासरे सायं जोहान्सबर्ग्-नगरे IEC-परिणाम-केन्द्रे देशे सर्वत्र मतदानस्य विषये प्रगतेः विषये मीडिया-सञ्चारमाध्यमान् सम्बोधयन् आसीत् ।

सः अवदत् यत्, "दक्षिण-आफ्रिका-देशस्य कस्यापि मतदानस्य अधिकारः न निरस्तः भविष्यति" इति ।

सः मीडियाद्वारा उत्थापितानां विस्तृतानां विषयाणां विषये अपि सम्बोधितवान्, यथा इलेक्ट्रॉनिकमतदानयन्त्राणि प्रभावितं कुर्वन्तः विद्युत्कटनाः, मतदाताः मतदानकेन्द्रेषु आक्रमणं कुर्वन्ति, मतदानकेन्द्राणि शीघ्रं बन्दं कुर्वन्ति, मतदानार्थं राजनैतिकदलनेतुः निवासस्थानं बन्दं भवति च। केन्द्ररूपेण उपयोक्तुं।उद्धृतानां सर्वेषां विषयाणां अन्वेषणं भविष्यति इति सः अवदत्।

“वयं विलम्बेन उदयं अनुभवामः, केषुचित् क्षेत्रेषु विशेषतः गौटेङ्ग्, वेस्टर्न् केप् क्वाजुलु-नाताल्, पूर्वी केप् (प्रान्तेषु) च महानगरेषु बहूनां मतदातानां संसाधनं कुर्मः” इति सः सुझावम् अयच्छत् मतदानं अन्यदिने स्थानान्तरितुं शक्यते इति अङ्गीकृतम्।

"द्वितीयदिवसस्य मतदानस्य योजना अस्माकं नास्ति। अहं यावत् मतदानं न करोमि तावत् मतदानं भविष्यति, रात्रौ ९ वादनपर्यन्तं पङ्क्तौ स्थितानां सर्वेषां मतदानं न भविष्यति" इति सः अवदत्।

मामाबोलो इत्यनेन उक्तं यत् आईईसी २०१९ तमे वर्षे पूर्वनिर्वाचनानां ६६ प्रतिशतात् महत्त्वपूर्णतया अधिकं मतदानस्य अपेक्षां कुर्वन् अस्ति, परन्तु यावत् सर्वं मतदानं न समाप्तं भवति तावत् किमपि अनुमानं न करिष्यति।

दिनस्य पूर्वं IEC इत्यस्य उपमुख्यनिर्वाचनपदाधिकारी Masego Sheburi इत्यनेन उक्तं यत् मतदानकेन्द्राणां बन्दीकरणानन्तरं तत्क्षणमेव गणना आरभ्यते, गुरुवासरे 04:00 IST इत्यस्य समीपे लघुमतदानकेन्द्रेभ्यः प्रथमपरिणामाः अपेक्षिताः।

परन्तु रविवासरस्य पूर्वं अन्तिमपरिणामस्य अपेक्षा नासीत्, शेबुरी इत्यनेन उक्तं यत् अस्मिन् वर्षे तृतीयमतपत्रस्य आयोजनं भवति, तथैव प्रथमवारं राजनैतिकदलानां, स्वतन्त्रप्रत्याशिनां च बहूनां संख्यायाः कारणात् प्रक्रियायां अधिककालं यावत् समयः स्यात्।मतपत्रेषु।

मतदानार्थं उपस्थितानां २६ मिलियनपञ्जीकृतनागरिकाणां मध्ये तेभ्यः त्रीणि मतपत्राणि दत्तानि – एकं केवलं राष्ट्रियसभायाः (संसदस्य) २० आसनानां कृते राजनैतिकदलानां कृते द्वितीयं क्षेत्रीयराजनैतिकदलानां वा स्वतन्त्रप्रत्याशिनां वा विधानसभायां अन्ये २०० आसनानि पूरयितुं; तथा देशस्य नवप्रान्तीयसभासु निर्वाचितानाम् स्वतन्त्राणां राजनैतिकदलानां च तृतीयभागः ।

३० वर्षपूर्वं नेल्सनमण्डेला दक्षिण आफ्रिकादेशस्य प्रथमः लोकतान्त्रिकरूपेण निर्वाचितः राष्ट्रपतित्वेन स्थापितः ततः परं प्रथमवारं बहुमतं प्राप्स्यति इति व्यापकभविष्यवाणीनां मध्ये एषा अभूतपूर्वा रुचिः आगता। नष्टः भवितुम् अर्हति।

विश्लेषकाः एतस्य कारणं सर्वकारस्य सर्वेषु स्तरेषु भ्रष्टाचारस्य विषये व्यापकजनसन्तुष्टेः कारणं कृतवन्तः, येन बहुवर्षेभ्यः विद्युत्-विच्छेदः, रेल-मार्ग-परिवहन-अन्तर्गत-संरचनानां क्षयः, विशेषतः नगरपालिका-स्तरस्य च दुर्बल-सेवा-प्रदानं जातम् अस्ति।