नवीदिल्ली, विश्वस्य कठिननीलजलयात्रायाः पूर्ववर्तीरूपेण अरबसे-सागरे चुनौतीपूर्णपरिस्थितौ त्रिसेवासर्वमहिला-दलेन प्रायः चतुः-वी-पर्यन्तं कठोर-नौकायान-अभियानं सम्पन्नम् अस्ति

भारतीयसेनायाः, नौसेनायाः, भारतीयवायुसेनायाः च १२ वीरमहिलाअधिकारिणः समाविष्टाः चालकाः सितम्बरमासे भवितुं निर्धारितस्य ग्लोबापरिक्रमणप्रतियोगितायाः सज्जतायै यात्रां कृतवन्तः इति अधिकारी गुरुवासरे अवदत्।

सैन्य-इञ्जिनीयरिङ्ग-महाविद्यालयस्य सेना-साहसिक-विङ्गस्य, सेना-एक्वा-नोडल-केन्द्रस्य च बैनरेण चालकदलः यात्रां प्रारभत इति ते अवदन्।

सेनायाः एकः अधिकारी अवदत् यत्, एषा यात्रा, या बहु अधिकचुनौतीपूर्णस्य ग्लोबा-परिक्रमण-प्रतियोगितायाः पूर्ववर्ती अस्ति, सा २७ दिवसान् यावत् व्याप्तवती, तेषां सहनशक्तिं कौशलं च परीक्षितवती, केषुचित् अत्यन्तं आग्रहीषु समुद्रीयस्थितौ।

सः अवदत् यत् सर्वमहिलादलेन अस्य अभियानस्य सफलसमाप्तिः जटिलानां चुनौतीपूर्णानां च मिशनानाम् नेतृत्वे निष्पादने च महिलाधिकारिणां क्षमतां क्षमतां च प्रकाशयति।

प्रशिक्षण-अभियानस्य औपचारिकरूपेण शुक्रवासरे मुम्बई-नगरात् लक्षद्वीपं प्रति, पुनः आगत्य यात्रायाः सह पराकाष्ठा भवति।

महिलानाविकाः सामूहिकरूपेण 6000 समुद्रीमाइलतः अधिकं लॉगं कृतवन्तः o प्रशिक्षणं पूर्वमेव।

भारतस्य सैन्य-इतिहासस्य महत्त्वपूर्णं मीलपत्थरं चिह्नितुं निश्चितं भवति इति 'विश्व-विश्व-नौकायान-प्रतियोगितायाः' कृते चालकाः स्वं सज्जीकरोति इति अधिकारी अवदत्।

तेषां अभियानस्य समये महिलाः नाविकाः विविधविजयस्थितीनां, प्रफुल्लिततापस्य, चपलजलस्य च माध्यमेन मार्गदर्शनं कृतवन्तः, न केवलं तेषां शारीरिकपराक्रमं अपितु तेषां मानसिकधैर्यं, सामूहिककार्यं च प्रदर्शयन्ति इति अन्यः अधिकारी अवदत्

यात्रा चतुर्णां पादौ विभक्तवती, प्रत्येकं चालकदलस्य कृते अद्वितीयचुनौत्यं शिक्षणस्य च अवसरान् प्रस्तुतवान्, आगामिवैश्विकपरिक्रमाचुनौत्यस्य कृते तेषां क्षमतां सुदृढं कृतवान् इति सः अवदत्।

"एषः अभियानः केवलं भौगोलिकमाइलस्टोन्स् चिह्नितुं न अपितु सांस्कृतिकं लैङ्गिकं च बाधां भङ्गयितुं अपि अस्ति। एषा उपक्रमः 'नारी शक्तिः (महिलाशक्तिः) उत्सवं करोति तथा च समावेशीत्वस्य विविधतायाः च महत्त्वं बोधयति," इति th अधिकारी अवदत्।

"यथा यथा दलं आगामिषु मासेषु स्वस्य वैश्विकयात्रायाः सज्जतां करोति तथा तथा तेषां स्टोरः पूर्वमेव राष्ट्रे विश्वे च बहवः प्रेरयति, यत् दर्शयति यत् बुद्धिलचीलतां दृढनिश्चयं च, बाधाः भग्नाः भवितुम् अर्हन्ति, नूतनाः मार्गाः च गढ़यितुं शक्यन्ते" इति सः अवदत्।

अधिकारी अग्रे अपि वदति यत् "एषा ऐतिहासिकयात्रा न केवलं साहसिकतायाः th भावनां उदाहरणं ददाति अपितु समुद्रीयसैन्यप्रयासानां अन्तः समावेशीत्वं विविधतां च पोषयति इति महत्त्वं रेखांकयति।

मुम्बईनगरस्य मार्वे इत्यत्र शुक्रवासरे सायं कालस्य ध्वजप्रवेशसमारोहः साहसिकमहिलानाविकानां उपलब्धीनां उत्सवं करिष्यति, ये सामूहिकरूपेण ६००० समुद्रीमाइलात् अधिकं प्रशिक्षणं कृतवन्तः इति सः अवदत्।