अगरताला, त्रिपुरायाः केन्द्रीयकारागारस्य द्वौ वार्डरौ हत्याप्रकरणे आजीवनकारावासस्य पलायनस्य आरोपेण गृहीतौ इति बुधवासरे एकः अधिकारी अवदत्।

हत्याप्रकरणे दोषी इति ज्ञात्वा आजीवनकारावासस्य दण्डं प्राप्तः स्वर्णकुमारत्रिपुरा मंगलवासरे प्रातःकाले जेलतः पलायितवान्।

दोषी पूर्वं २०१६ तमे वर्षे केन्द्रीयकारागारात्, २०२२ तमे वर्षे च कञ्चनपु उपकारागारात् पलायितः आसीत् ।

विशालगढस्य उपविभागीयदण्डाधिकारी राकेशचक्रवर्ती, यः जेल अधीक्षकः अस्ति, सः जेलस्य द्वयोः वार्डर् मोफिज मियाह तथा तपन रूपिनी इत्येतयोः विरुद्धं प्रारम्भिकजाँचं कृत्वा मंगलवासरे प्राथमिकीम् अङ्गीकृतवान्।

एसडीएम इत्यनेन उक्तं यत्, "एफआईआर इत्यस्य आधारेण बुधवासरे उभौ वार्डरौ आजीवनदोषी इत्यस्य पलायने हस्तस्य कारणेन गृहीतौ।

चक्रवर्ती इत्यनेन उक्तं यत् एकस्य कैदीयाः पलायनस्य अनन्तरं कारागारस्य परिसरस्य अन्तः सुरक्षां सुदृढं भविष्यति।

"जेलपुलिसकर्मचारिणां तैनातीयाः अतिरिक्तं जेलपरिसरस्य अनेकाः सीसीटीवीकैमराः पूर्वमेव स्थापिताः सन्ति। वयं जेपरिसरस्य सुरक्षायाः समीक्षां करिष्यामः, समीक्षायाः अभ्यासस्य समये यदि किमपि चूकं दृश्यते तर्हि सुधारात्मकपरिहारं करिष्यामः" इति सः अवदत्।

"दोषी गृहीतुं वयं सर्वाणि सम्भाव्यपरिहाराणि कुर्मः। येषु स्थानेषु सः आश्रयं गृह्णीयात्, तेषु स्थानेषु पूर्वमेव जाँचः कृतः" इति प्रभारी अधिकारी (ओसी) विशालगढपुलिसस्थानकः राणा चटर्जी अवदत्।