अगरतला (त्रिपुरा) [भारत], भारतस्य मौसमविभागेन (IMD) चक्रवातस्य "रेमल" विषये जारीकृतस्य सूचनायाः अनन्तरं त्रिपुरादेशस्य कृते मौसमचेतावनीनां श्रृङ्खला त्रिपुरासर्वकारस्य आपदाप्रबन्धनस्य सचिवेन बृजेसपाण्डेयेन जारीकृता अस्ति। सः अवदत् यत् त्रिपुरे मे २६ दिनाङ्कात् २९ मे पर्यन्तं रात्रौ अधिकवृष्टिः, तीव्रवायुः च भविष्यति सः रविवासरे सचिवालयस्य सम्मेलनभवने मीडियामाध्यमान् सम्बोधितवान् बृजेशपाण्डेयः अवदत् यत्, "बेङ्गा-खातेः उपरि भयंकरः चक्रवात-तूफानः "रेमाल" इति उत्तरदिशि गच्छति, खेपुपारा सागरद्वीपस्य समीपे रात्रौ 11:00 वादने अपेक्षितं स्थलप्रवेशं च 26 मे 29 मे 2024 पर्यन्तं तीव्रवृष्टिः, तेजस्वीवायुः च अनुभवितव्या २४, तथा आपत्कालीनसञ्चालनकेन्द्राणि २४/७ सक्रियताम् आचरन्ति।" सः अवदत् यत् मे २६ दिनाङ्के मुख्यसचिवस्य अध्यक्षतायां राज्यकार्यकारीसमित्याः बैठक्याः परिणामेण अनेके प्रमुखाः निर्णयाः अभवन् सः अग्रे अवदत् यत्, "विद्यालयाः शैक्षिकसंस्थाः च मे २, २८ दिनाङ्केषु बन्दाः भविष्यन्ति। परिवहनविभागः परिवहनप्राधिकरणेन सह किमपि रद्दीकरणस्य विषये समन्वयं करिष्यति .NDRF तथा SDRF दलानाम् आपत्कालीनप्रतिक्रियायाः कृते परिचालनं क्रियते खाद्यविभागः 26 मे तः 28 मे पर्यन्तं मत्स्यजीविनां कृते जलनिकायेषु प्रवेशं न कर्तुं सल्लाहः दत्तः अस्ति a on May 27, with updates to follow सः अग्रे अवदत् यत् राज्यसर्वकारः नागरिकान् आश्वासयति यत् चक्रवातस्य प्रभावं प्रभावीरूपेण प्रबन्धयितुं उपायाः सन्ति बृजेशपाण्डेयः रविवासरे अवदत् यत् भारतीयमौसमविभागेन चतुर्णां त्रिपुराजिल्हानां कृते रेड अलर्ट जारीकृतम् अस्ति मे २७ प्रकाशे o चक्रवाती तूफान "रेमाल" अन्ययोः जिल्हयोः कृते नारङ्गवर्णीयः अलर्टः जारीकृतः सिविलसचिवालये मीडियाव्यक्तिभिः सह वदन् पाण्डेयः अवदत् यत्, "चक्रवातभण्डारः 'रेमाल' अधुना बङ्गालस्य खाड़ीयाः उपरि केन्द्रितः अस्ति तथा च अभवत् एकं सेवर चक्रवाततूफानरूपेण तीव्रं जातम्। अस्य अत्यन्तं सम्भाव्यते यत् उत्तरदिशि प्रायः गमनम् अपि च अधिकं तीव्रं कृत्वा 110- 120 कि.मी.प्रतिघण्टां यावत् अधिकतमं निरन्तरवायुवेगं 135 कि.मी. येषु मण्डलेषु रेड अलर्ट् निर्गतं भवति तेषु पश्चिमत्रिपुरा, खोवाई, दक्षिणत्रिपुरा, धालाईमण्डलं च अन्तर्भवन्ति । उत्तरत्रिपुरा, उनाकोटी च मण्डलानि unde Orange alert सन्ति।