त्रिपुरा उद्यानविभागस्य सहायकनिदेशकः दीपकबैद्यः अवदत् यत् सद्भावनायाः भागरूपेण त्रिपुरा मुख्यमन्त्री राज्यस्य राज्ञी किस्मस्य अनानासं प्रेषितवान्

सः अवदत् यत् ५०० किलोग्रामस्य अनानासस्य ७५० ग्रामस्य १०० पात्रेषु .

त्रिपुराराजधानी-नगरतला-समीपस्थे अगरतला-अखौरा-आइसीपी-इत्यत्र बैद्यः मीडिया-सञ्चारमाध्यमेन अवदत् यत्, "राज्ञी-प्रकारस्य अनानासः विश्वस्य सर्वोत्तमः अनानास-प्रकारः अस्ति । अस्य पूर्वं भौगोलिक-सूचक (GI) इति टैग् प्राप्तः ।

सः प्रतिपादितवान् यत् सामान्यतया भारतस्य बाङ्गलादेशस्य च पारम्परिकः बन्धः विशेषतः त्रिपुराराज्येन सह सर्वदा उत्तमः गहनमूलः च अस्ति।

अस्माकं मुख्यमन्त्रीतः बाङ्गलादेशस्य प्रधानमन्त्रिणं प्रति अनानासं प्रेषयितुं अस्माकं मैत्रीयाः भागरूपेण केवलं टोकन उपहारः एव इति अधिकारी अवदत्।

पूर्वं अपि त्रिपुरायाः अधिकांशः मुख्यमन्त्रिणः बाङ्गलादेशस्य पीएम-भ्यः अनानासं प्रेषितवन्तः, ये प्रतिफलरूपेण तस्मात् देशस्य स्वादिष्टानि आमानि उपहाररूपेण दत्तवन्तः ।

त्रिपुरादेशेन यदा कदा राज्ञीप्रकारस्य अनानासस्य निर्यातः दुबई, कतार, बाङ्गलादेशदेशेषु कृतः अस्ति, येन राज्यस्य कृषकाणां कृते कोटिशः व्यापारः सुलभः भवति

अधिकारिणः अवदन् यत् अनानासस्य अतिरिक्तं त्रिपुरादेशेन अन्ये विविधाः फलानि अपि निर्यातितानि, यथा निम्बू, उद्यानपदार्थाः च यूके, जर्मनी इत्यादिषु देशेषु।

त्रिपुरादेशे प्रतिवर्षं १.२८ लक्षटनं द्वयोः प्रमुखप्रजातयोः उत्पादनं भवति ८,८०० हेक्टेर् पर्वतीयवृक्षाणां उत्पादनं सम्पूर्णे राज्ये बहुवर्षपर्यन्तं भवति, अनानासं निम्बूकं च बहुषु देशेषु, अनेकेषु भारतीयराज्येषु अपि निर्यातयति

पूर्वराष्ट्रपतिः रामनाथकोविन्दः २०१८ तमे वर्षे अगरतलानगरे एकस्मिन् कार्यक्रमे त्रिपुरायाः राज्यफलरूपेण अनानासस्य "राज्ञी" इति प्रकारस्य घोषणां कृतवान् ।

अनानासस्य अतिरिक्तं त्रिपुरादेशेन यूके, जर्मनी, दुबई, बाङ्गलादेशादिषु देशेषु, तथैव विभिन्नेषु भारतीयराज्येषु च जाकफ्रूट्, इमली, पाषाणसेबं, सुपारीपत्रं, अदरकं च बहुधा निर्यातितम्