अगरतला, माकपा त्रिपुरा पूर्वी लोकसभा निर्वाचनक्षेत्रस्य भाजपा प्रत्याशी कृति देवी देब्बरमन फो च प्रचलितनिर्वाचनप्रचारस्य समये "पार्टी ओ हत्याराः" इति ब्राण्ड् कृत्वा आदर्श आचारसंहितायां कथितरूपेण उल्लङ्घनस्य विरुद्धं निर्वाचनआयोगे शिकायतां दातवती अस्ति .

माकपा राज्यसचिवः जितेन्द्रचौधरी मंगलवासरे मुख्यनिर्वाचनआयुक्तराजीवकुमारं प्रति पत्रं लिखितवान् यत् ८ अप्रैल दिनाङ्के उनाकोटीमण्डलस्य फतिक्रोयनगरे निर्वाचनसभायां डेब्बरमन् वामपक्षस्य बदनामीं कृतवान्।

"डेब्बरमैन्, सम्बोधयन्।"

masses, termed CPI(M), a nationally recognized party as “CPM Manush Khune Party...By maligning the CPI(M) इति प्रकारेण, एतादृशरीत्या विना किमपि प्रमाणं कृतिदेवी डेब्बरमैन् इत्यनेन स्पष्टतया आदर्श आचारसंहितायां उल्लङ्घनं कृतम्" इति चौधुरः अवदत् .

वामपक्षः दावान् अकरोत् यत् डेब्बरमैन् "तस्य नामाङ्कनपत्रे तस्याः विरुद्धं लम्बितस्य आपराधिकप्रकरणस्य उल्लेखं न कृत्वा अनिवार्यनिर्वाचननियमस्य अवहेलनां कर्तुं अपि साहसं कृतवान्" इति

"अहं भवन्तं अनुरोधं करोमि यत् डेब्बरमैन् इत्यस्याः प्रति आदर्श-आचार-संहिता-उल्लङ्घनस्य अप्रिय-आरोपस्य कृते उपायान् कुर्वन्तु" इति भाकपा-नेता पत्रे उल्लिखितः ।

त्रिपुरा पूर्वलोकसभा निर्वाचनक्षेत्रं २६ एप्रिल दिनाङ्के निर्वाचनं करिष्यति।