अगरतला (पश्चिमत्रिपुरा) [भारत], त्रिपुरा' अगरतला इत्यस्मिन् सामुदायिकक्लबस्य सचिवः मंगलवासरे सायं गोलिकाभिः हतः इति अधिकारिणः अवदन् अधिकारिणां मते मंगलवासरे सायं अपराधिनां समूहेन निकटतः गोलीकाण्डः कृतः range, killing Durga Prasanna Deb in th Shalbagan area देबः भारतरत्नक्लबस्य सचिवः आसीत्, यः राज्यस्य बृहत्तमस्य दुर्गापूजामहोत्सवस्य आयोजनार्थं प्रसिद्धस्य एमबीबीविमानस्थानकस्य समीपे स्थितः आसीत् आक्रमणकारिणः घटनायाः अनन्तरं पलायिताः इति अधिकारिणः अजोडत् "पुलिसः विमानस्थानकपुलिसस्थानस्य न्यू कैपिटा परिसरपुलिसस्थानस्य च कर्मचारिभिः सह युक्तैः दलैः आक्रमणकारिणां ग्रहणार्थं संयुक्तं मैनहन्ट् आरब्धम् आरोपीव्यक्तिस्य सम्भाव्यनिगूढस्थानेषु पुनः पुनः छापामारी क्रियमाणा आसीत्," इति पश्चिमत्रिपुरामण्डलस्य पुलिसाधीक्षकः डॉ. किरणकुमारः अवदत् कुमारः एएनआई इत्यस्मै अपि दूरभाषेण सूचितवान् यत् अपराधिनां सम्भाव्यनिगूढस्थानेषु छापेषु सः व्यक्तिगतरूपेण नेतृत्वं कृतवान् आसीत् घटनायाः विषये अधिकविवरणं साझां कुर्वन् एसडीपीओ न्यू राजधानी परिसरः सुब्रत बर्मनः अवदत् यत्, "घटना रात्रौ ८ वादनस्य समीपे अभवत्। एतावता घटनायाः सन्दर्भे कोऽपि गिरफ्तारः न कृतः अस्ति तथा च वयं आरोपितानां अन्वेषणं कर्तुं सर्वान् प्रयत्नाः कुर्मः। एसडीपीओ अपि निगूढस्थानेषु छापा मारयन्तः पुलिसदलानां भागः अस्ति एएनआई इत्यनेन सह वदन् अन्यः वरिष्ठः पुलिस-अधिकारी अवदत् यत्, "मृतः व्यक्तिः स्वस्य द्विचक्रीययाने घटनास्थले गतः। सः तस्मिन् स्थाने स्थितः आसीत् whe आक्रमणकारिणः आगताः spot with a car and went on a shooting spree H suffered multiple bullet injuries which lead to his death अत्र अगरतलायां निजीचिकित्सालये स्थानान्तरिताः सन्ति द्वयोः सक्रियसमूहयोः मध्ये संघर्षः ।