नवीदिल्ली, "ते मां आशीर्वादं दत्तवन्तः धन्यवादं च दत्तवन्तः" इति १३ वर्षीयः कमलः वदति यः विद्यालयात् स्वस्य वरिष्ठैः सह मिलित्वा दिल्लीनगरे लोकसभानिर्वाचने वृद्धानां, शारीरिकरूपेण च reac मतदानकक्षेषु मतदानं कर्तुं साहाय्यं कृतवान्।

८ कक्षायाः छात्रः राष्ट्रियराजधानीयां मतदानकेन्द्रेषु निर्वाचनप्राधिकरणेन नियोजितानां सर्वकारीयविद्यालयस्य अनेकस्वयंसेविकानां मध्ये आसीत् टी मतदातानां सहायतां करोति। लोट्-मध्ये कनिष्ठतमानां मध्ये एकः कमलः पश्चिमदिल्ली-निर्वाचनक्षेत्रे एकस्मिन् केन्द्रे i उत्तमनगरे स्थितः आसीत् ।

तेषां कृते एषः गौरवपूर्णः क्षणः आसीत् यतः ते अद्यापि १८ वर्षीयाः मतदानस्य योग्याः न सन्ति चेदपि ते "निर्वाचनकर्तव्यस्य" भागाः आसन् ।

"ते मां आशीर्वादं दत्तवन्तः धन्यवादं च दत्तवन्तः यतः अहं तेभ्यः मतदानकेन्द्रस्य द्वारतः th बूथं प्राप्तुं चक्रचालकाः प्रदत्तवान्" इति कमलः अवदत्, यः अद्यैव अधिकारिभिः आयोजितं एक-दा प्रशिक्षणं प्राप्तवान् यत् वृद्धानां विकलाङ्गानाम् जनानां च सहायता कथं कर्तव्या इति।

मतदानकेन्द्रेषु एतान् स्वयंसेवकान् सहजतया द्रष्टुं शक्यते स्म यतः ते निर्वाचनआयोगस्य चिह्नं मुद्रितं विट्-वर्णीयं टी-शर्टं धारयन्ति स्म ।

"अहं प्रातः ७ वादने अत्र आगत्य बहवः जनानां साहाय्यं कृतवान्" इति कमलः अवदत्।

अन्यः स्वयंसेवकः ऋषिकुमारः अवदत् यत् तस्य इव तस्य बहवः सहपाठिनः अपि विभिन्नेषु मतदानकेन्द्रेषु नियोजिताः आसन्।

मटियालानगरस्य अन्यस्मिन् मतदानकेन्द्रे सर्वोदयकन्याविद्यालयस्य १२ कक्षायाः छात्राः हर्षिता, शिवानी, रेशमीसिंहः "इलेक्टिओ ड्यूटी" इति "गर्वितः" इति अनुभवन्ति स्म

"वयं प्रातः ६ वादने आगताः। मम मातापितरौ मां अस्य कर्तव्यस्य कृते प्रेषयितुं प्रसन्नौ आस्ताम्" इति हर्षितः अवदत्।

हरकेशनगरस्य एकस्य सर्वकारीयविद्यालयस्य ९ कक्षायाः छात्रः आलोककुमारः यः कल्काजीनगरस्य मतदानकेन्द्रे स्वयंसेवाम् अकरोत्, सः अवदत् यत्, "वयं वृद्धानां ख चक्रचालकानाम् मार्गदर्शनं कृत्वा, जनान् तेषां मतदानकक्षस्य विषये कथयन् मतदानस्य पर्चीं विना जनानां सहायतां कुर्वन्तः सहायतां कृतवन्तः। " " .

"प्रातःकाले दीर्घाः पङ्क्तयः आसन् किन्तु अपराह्णपर्यन्तं केन्द्रं आगच्छन्तः जनानां संख्या न्यूनीभूता" इति कुमारः अवदत्। दिनभरि उष्णवायुस्थितयः i नगरे प्रचलन्ति स्म ।

क्रमशः मतदानकेन्द्रेषु मन्दिरमार्गे पुस्पविहारे च स्वयंसेवकरूपेण कार्यं कुर्वन्तौ कक्षा १२ छात्रौ रश्मिः अंकितोझा च उक्तवन्तौ यत् ते उत्तरदायित्वं निर्वहन्ति, सहायतां कर्तुं च गर्विताः सन्ति।