४७ वर्षाणां अन्तरालस्य अनन्तरं पुरातनं ऐतिहासिकं परम्परां पुनः सजीवं कृत्वा नवतिहरी-राजपरिवारेण सोमवासरे बद्रीनाथधामस्य मुख्यपुरोहितस्य ईश्वरीप्रसादनम्बूदिरी इत्यस्य "पट्टाभिषेक" इति प्रदर्शनं कृतम्।

अन्तिमः पट्टाभिषेकः १९७७ तमे वर्षे हिमालयस्य मन्दिरस्य मुख्यपुरोहितेन (रवलेन) टी केशवन नम्बूदिरी इत्यनेन कृतम् ।

मे १२ दिनाङ्के भक्तानां कृते बद्रीनाथधामस्य द्वाराणि उद्घाटितानि सन्ति।

श्री बद्रीनाथ-केदारनाथ मन्दिरसमित्याः उपक्रमे तेहरीराजदरबारनगरे राज पुरोहितकृष्णप्रसाद उनियालस्य पूजायाः अनन्तरं महाराजा मनुजेन्द्रशाह, रानी माल राज्यलक्ष्मीशाह, राजकुमारी श्रीजा द्वारा मुख्यपुरोहितस्य पट्टाभिषेकः कृतः।

समारोहस्य भागत्वेन पुरोहितः हस्ते सुवर्णकङ्कणं दत्त्वा वस्त्राणि च उपहाररूपेण प्रदत्तानि ।

समारोहे मन्दिरसमितेः अध्यक्षः अजेन्द्र अजयः अपि उपस्थितः आसीत् ।

मन्दिरसमितेः मीडियाप्रभारी हरीशगौरः अवदत् यत् मन्दिरसमितिकानून १९३९ इत्यस्मात् पूर्वं रावलस्य नियुक्तिः महाराजातिहरी इत्यनेन कृता, तथैव परम्परा अनुसृता।

पट्टाभिषेकः, रावलं प्रति सुवर्णकङ्कणधारणं च तस्याः परम्परायाः ऐतिहासिकं सांस्कृतिकं च प्रतीकम् अस्ति ।