हैदराबाद, तेलंगाना मुख्यमन्त्री ए रेवन्थ रेड्डी गुरुवासरे टीडीपी प्रमुख एन चन्द्रबाबु नायडु इत्यनेन सह दूरभाषेण भाषित्वा आन्ध्रप्रदेशविधानसभायां टीडीपी इत्यस्य गूञ्जमानविजयस्य लोकसभानिर्वाचनस्य च अभिनन्दनं कृतवान्।

यतः चन्द्रबाबू नायडुः आन्ध्रप्रदेशस्य सीएमपदं स्वीकुर्वन् अस्ति, तस्मात् रेड्डी आशां प्रकटितवान् यत् राज्यद्वयस्य सौहार्दपूर्णसम्बन्धाः निरन्तरं भविष्यन्ति, अविभक्तस्य एपी इत्यस्य द्विभाजनसम्बद्धाः लम्बितविषयाणां समाधानं भविष्यति।

अविभक्त आन्ध्रप्रदेशस्य द्विविभाजनस्य १० वर्षाणाम् अनन्तरम् अपि द्वयोः राज्ययोः मध्ये अनेकाः विषयाः अनवधानाः एव सन्ति इति पृष्ठभूमितः रेवन्थ रेड्डी इत्यस्य नायडुनगरं प्रति आह्वानं कृतम् अस्ति।

तेलङ्गानानगरे काङ्ग्रेसस्य अध्यक्षः अपि रेवन्तरेड्डी लोकसभानिर्वाचने काङ्ग्रेसेन गृहीतस्य महाबुबाबादलोकसभाक्षेत्रस्य विषये सभां कृतवान्।

सः समागमे नायडु इत्यनेन सह भाषितवान् इति विज्ञप्तौ उक्तम्।

महाबुबाबादतः काङ्ग्रेसस्य उम्मीदवारः बलरामनायक पोरिका स्वस्य समीपस्थं बीआरएस प्रतिद्वन्द्वी कविता मालोथ इत्यस्याः अपेक्षया ३,४९,१६५ मतानाम् अन्तरेन विजयं प्राप्तवान् ।

आन्ध्रप्रदेशपुनर्गठनकानूनस्य अनुसूची ९ अनुसूची १० च सूचीकृतानां विविधसंस्थानां निगमानाञ्च विभागः द्वयोः राज्ययोः मध्ये न सम्पन्नः यतः अनेकेषु विषयेषु सहमतिः नासीत्

एपी पुनर्गठनकानूनानुसारं ८९ यावत् सर्वकारीयकम्पनयः निगमाः च नवमसूचिकायां सूचीकृताः सन्ति ।