जयशंकर भूपालपल्ली (तेलाङ्गाना) [भारत], तेलंगाना-नगरस्य नागरिक-आपूर्ति-सिञ्चन-मन्त्री उत्तम-कुमार-रेड्डी-इत्यनेन सह अन्यैः सिञ्चन-विभागस्य अधिकारिभिः सह शुक्रवासरे कालेश्वर-लिफ्ट-सिञ्चन-परियोजनायाः मेडिगड्डा, अन्नराम-सुण्डिल्ला-बैरेजयोः निरीक्षणं कर्तुं भ्रमणं कृतम्।

परियोजनायाः कृते ये आवश्यकाः पदानि ग्रहीतव्यानि सन्ति तेषां समीक्षां कृतवान् । एनडीएसए-द्वारा अनुशंसितानां अन्तरिम-उपायानां कार्यान्वयनस्य प्रगतेः, प्रचलितानां मानसून-जलप्रलय-संरक्षण-कार्यस्य च समीक्षां कृतवान् ।

"अहं कालेश्वरम् परियोजनायाः विफलतायाः अनन्तरं मरम्मतं, सुधारणं, तत्सम्बद्धकार्यं च निरीक्षितुं अत्र आगतः। प्रायः सार्धद्विमासान् यावत् वयं आदर्शाचारसंहिताद्वारा बद्धाः आसन्। अस्याः परियोजनायाः पुनरुत्थानं प्राथमिकता अस्ति यतोहि सर्वकारेण बद्धा अस्ति already spent 94,000 crores on it. अतः अहं बैरेज्स् द्रष्टुं आगतः अस्मि तथा च कार्याणि शीघ्रं कर्तुं प्रयतन्ते।

२०२४ तमे वर्षे लोकसभानिर्वाचने INDIA गठबन्धनस्य प्रदर्शनस्य प्रशंसाम् कुर्वन् सः अवदत् यत्, "INDI गठबन्धनस्य प्रदर्शनं भव्यम् आसीत्। तथापि वयं किञ्चित् सर्वकारस्य निर्माणं त्यक्तवन्तः। नरेन्द्रमोदीसर्वकारः असफलः इति देशस्य जनानां निर्णयः अस्ति।" अतीव स्पष्टम्” इति ।

उल्लेखनीयं यत् २०२४ तमे वर्षे लोकसभानिर्वाचने भारतीयजनतापक्षेण २०१९ तमस्य वर्षस्य निर्वाचनस्य तुलने तेलङ्गानादेशे स्वस्य प्रदर्शने महती उन्नतिः अभवत् भाजपा-नेतृत्वेन राष्ट्रिय-लोकतांत्रिकगठबन्धने ७,६४७,४२४ मतं प्राप्तम्, यस्य अनुवादः ३५.०८% मतभागः अभवत् । २०१९ तमे वर्षे यदा भाजपायाः ३,६२६,१७३ मतं प्राप्तम्, तदा एतत् पर्याप्तं वृद्धिः अस्ति, यत् मतभागस्य १९.६५% आसीत् । मतदातासमर्थनस्य उल्लेखनीयः उदयः तेलङ्गाना-राजनैतिक-परिदृश्ये भाजपा-पक्षस्य वर्धमानं प्रभावं दर्शयति ।

भारतस्य निर्वाचनआयोगस्य अनुसारं भाजपायाः २४० आसनानि प्राप्तानि, यत् २०१९ तमे वर्षे ३०३ सीटानां अपेक्षया बहु न्यूनम् अस्ति ।अन्यतरपक्षे काङ्ग्रेसपक्षे ९९ आसनानि प्राप्य प्रबलं सुधारः अभवत् भाजपा-नेतृत्वेन राष्ट्रिय-लोकतांत्रिक-गठबन्धने २९२ आसनानि प्राप्तानि, भारत-खण्डः २३०-अङ्कं पारं कृत्वा, कठोर-प्रतिस्पर्धां स्थापयित्वा, सर्वान् भविष्यवाण्यान् अवहेलयन्