तेषु युद्धविरामवार्तालापस्य नवीनतमस्थितिः, स्थायियुद्धविरामस्य सुरक्षिततायै आवश्यकाः उपायाः, बन्धकविनिमयः, मानवीयसहायताप्रदानं च चर्चा कृता इति राज्यसञ्चालितटीआरटीप्रसारकः अवदत्।

सद्यः इजरायल-आक्रमणे मृतायाः हनियेह-भगिन्याः, प्रचलति आक्रमणे मृतानां प्यालेस्टिनी-जनानाम् च मृत्योः विषये कालिन् शोकं प्रकटितवान् यत् तुर्किये प्यालेस्टिनी-जनानाम् पार्श्वे एव तिष्ठति इति, सिन्हुआ-समाचार-संस्थायाः प्रतिवेदनानुसारम् निवेदितम्।

प्रसारकः सभायाः स्थलं न चिनोति स्म ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के हमास-सङ्घस्य प्रकोपस्य प्रतिकाररूपेण इजरायल्-देशः गाजा-पट्टिकायां विशालं आक्रमणं कुर्वन् अस्ति, यस्मिन् काले प्रायः १२०० जनाः मृताः, प्रायः २५० जनाः बन्धकाः च अभवन्

इजरायल-देशस्य आक्रमणेन प्यालेस्टिनी-देशस्य परिसरे घोरः मानवीय-संकटः जातः, ततः ३७,७०० तः अधिकाः जनाः मृताः इति गाजा-नगरस्य स्वास्थ्य-अधिकारिणः वदन्ति