तिरुपति (आन्ध्रप्रदेश), भाजपा राष्ट्रीय अध्यक्ष जेपी नड्डा सह टीडी महासचिव नारा लोकेश, जनसेना नेता के नागा बाबू च शनिवासरे अत्र रोडशो आयोजितवन्तः।

सभां सम्बोधयन् भाजपाप्रमुखः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे देशः प्रगतिशीलः अस्ति तथा च सामान्यजनाः दलितयुवकाः कृषकाः च इत्यादयः सशक्ताः अभवन्।

सः अपि अवदत् यत् देशे यावन्तः १.५० लक्षाः पंचायतयः ऑप्टिकल् फाइबर नेटवर्क् मार्गेण सम्बद्धाः सन्ति। साधारणसेवाकेन्द्रद्वारा द्वौ लक्षौ ग्रामौ सम्बद्धौ आस्ताम् ।

सः अपि अवदत् यत् प्रधानमन्त्री आवासयोजनायाः अन्तर्गतं चत्वारि कोटिगृहाणि निर्मिताः, यदि पुनः सत्तां प्राप्तुं भाजपा मतदानं क्रियते तर्हि त्रीणि कोटिगृहाणि निर्मास्यति।

आगामिनिर्वाचने राज्ये एनडीए-अभ्यर्थिनः आलिंगनबहुमतेन विजयं प्राप्नुयुः इति सः विश्वासं प्रकटितवान्।

एनडीए-साझेदारानाम् आसनसाझेदारी-सौदान्तरस्य भागरूपेण टीडीपी-सङ्घस्य १४ विधानसभा-१७ लोकसभा-निर्वाचनक्षेत्राणि आवंटितानि, भाजपा-पक्षः षट्-लोसभा-दश-विधानसभा-सीटानां मध्ये प्रतिस्पर्धां करिष्यति |. जनसेना लोकसभाद्वयं, विधानसभासीटं च २१ सीटं प्रतिस्पर्धयिष्यति।

आन्ध्रप्रदेशे १७५ सदस्यीयविधानसभायाः निर्वाचनं, आन्ध्रप्रदेशे २५ लोकसभासीटानां च निर्वाचनं मे १३ दिनाङ्के भविष्यति।