नवीदिल्ली, दिल्ली उपराज्यपाल वी के सक्सेना बुधवासरे अधिकारिभ्यः निर्देशं दत्तवान् यत् मध्याह्नात् अपराह्णे ३ वादनपर्यन्तं मजदूराणां कृते वेतनप्राप्तविरामः सुनिश्चितः, जलं नारिकेले दुग्धं च निर्माणस्थलेषु, बसस्थानकेषु जलघटानां च कृते यतः नगरं तीव्रतापतरङ्गस्य उण्डे सिज्ल् भवति।

सक्सेना अवलोकितवान् यत् तापतरङ्गस्य असामान्यतीव्रतायाः अभावेऽपि राज्यसर्वकारेण मजदूराणां रक्षणार्थं n निर्देशाः जारीकृताः यतः h दिल्ली मुख्यमन्त्री अरविन्द केजरीवालस्य सम्बन्धितमन्त्रिणः च "संवेदनशीलतायाः अभावः" "गम्भीरता" च ध्वजाङ्कितवान्।

दिल्लीनगरस्य सर्वेषु निर्माणस्थलेषु सर्वकारीयसंस्थानां निजीप्रतिष्ठानानां च निर्देशाः कार्यान्विताः भविष्यन्ति इति अधिकारी अवदत्।

सक्सेना निर्देशितवान् यत् मजदूराणां कृते त्रिघण्टाविरामः २० मेतः दिल्लीविकासप्राधिकरणेन कार्यान्वितः अस्ति तथा च यावत् तापमानं ४० डिग्री सेल्सियसतः न्यूनं न भवति तावत् सर्वेषु स्थलेषु निरन्तरं भविष्यति इति प्रधानाध्यापकेन दिल्ली मुख्यसचिवं नरेशकुमारं प्रति प्रेषितपत्रे उक्तम् सचिवः एल राज्यपालः।

तया उक्तं यत् दिल्लीनगरे अपूर्वं तापतरङ्गं वर्तते यत्र नगरस्य इतिहासे प्रथमवारं केषुचित् भागेषु ५० डिग्री सेल्सियसपर्यन्तं तापमानं भ्रमति।

"सामान्यतया सः (सक्सेना) अपेक्षितवान् यत् मुख्यमन्त्री वा सरोकारमन्त्री वा नगरे तापकार्ययोजनायाः कृते सभां आहूयते। तापतरङ्गस्य निवारणे संवेदनशीलतायाः गम्भीरतायाश्च अभावः तस्य कृते गम्भीरचिन्ताविषयः अस्ति ," इति उक्तम् ।

एलजी इत्यनेन २० मे दिनाङ्के डीडीए इत्यस्मै निर्देशः दत्तः यत् निर्माणस्थलेषु मजदूरेभ्यः जलं नारिकेले जलं च प्रदातुं पर्याप्तव्यवस्थां कुर्वन्तु येन ते जलयुक्ताः तिष्ठितुं शक्नुवन्ति इति अधिकारिणः अवदन्।

पत्रे सक्सेना उक्तवती यत् मुख्यसचिवः तत्क्षणमेव लोकनिर्माणविभागस्य, दिल्लीजलमण्डलस्य, सिञ्चन-जल-नियन्त्रणविभागस्य, दिल्लीनगरपालिकायाः, नवीदिल्लीनगरपरिषदः विद्युत्विभागस्य, दिल्लीनगरीयआश्रयसुधारस्य च अधिकारिणां सभां आहूतुं शक्नोति मजदूराणां पर्यवेक्षककर्मचारिणां च अत्यन्तं तापस्य परिस्थित्याः रक्षणार्थं आवश्यकानि निर्देशानि बोर्डं निर्गच्छन्ति च।

सः इदमपि निर्देशितवान् यत् बु आश्रयस्थानेषु पेयजलयुक्तानि मृत्तिकाघटानि व्यवस्थापितव्यानि, एसटीपी-तः शुद्धं जलं मार्गेषु सिञ्चितव्यम्, उच्च-उच्चभवनेषु स्थापितानि जलसिञ्चकाः सक्रियरूपेण च परिवेशस्य वायुतापमानं न्यूनीकर्तुं प्रदूषणं च निवारयितुं शक्यन्ते इति ते अवदन् .

पत्रे उक्तं यत्, निर्धनानाम् मजदूराणां दुर्दशा, ये अदम्यरूपेण परिश्रमं कुर्वन्ति i प्रफुल्लिततापं प्रशासनस्य मानवीयं दृष्टिकोणं वारयति। सहस्राणि ओ निराश्रयाः जनाः, वीथिविक्रेतारः च ये पादमार्गेषु कदाचित् शिशुभिः सह पेयजलं विना दिवसं यापयन्ति, तत् हृदयविदारकं दृश्यम् अस्ति।

दिल्ली-सर्वकारस्य श्रमविभागेन मे-मासस्य २७ दिनाङ्के जारीकृते सल्लाहपत्रे राष्ट्रियराजधानीयां प्रचलितानां तापतरङ्गानाम् परिस्थितिः दृष्ट्वा आवश्यकाः विविधाः उपायाः सूचीबद्धाः।

परिपत्रे प्रतिष्ठानानां कृते कार्यस्थले पर्याप्तं स्वच्छं पेयजलस्य उपलब्धता, कार्यस्थले शीतलकस्य/पङ्खानस्य उपलब्धता, समुचितवायुप्रवाहः च सुनिश्चितं कर्तुं कथितम्।

परिपत्रे अपि उक्तं यत् कोऽपि श्रमिकः प्रत्यक्षसंपर्के t सूर्यप्रकाशे कार्यं कर्तुं न अर्हति, तथा च मध्याह्न १२ तः सायं ४ वादनपर्यन्तं शिखरसमयं परिहरितुं यथासम्भवं कार्यपालने परिवर्तनं कर्तुं सल्लाहः दत्तः।

तापतरङ्गस्य परिस्थितौ ग्रहीतव्याः सावधानतानां विषये श्रमिकान् संवेदनशीलं कृत्वा सूर्यप्रकाशस्य प्रत्यक्षसंपर्कस्य समये तेषां शिरः आच्छादयितुं हिमपैक्, मौखिकपुनर्जलीकरणविलयनपुटं इत्यादीनि वस्तूनि युक्तानां आपत्कालीनकिट्-उपलब्धता च सल्लाहपत्रे निर्धारिताः आसन्।