ताइपेई [ताइवान], ताइवानस्य राष्ट्रियरक्षामन्त्रालयेन (MND) उक्तं यत् ताइवानस्य समीपे सोमवासरे प्रातः ६ वादनतः (स्थानीयसमये) मंगलवासरे प्रातः ९ वादनपर्यन्तं (स्थानीयसमये) १३ चीनीयसैन्यविमानाः नव चीनीय नौसैनिकपोताश्च कार्यं कुर्वन्ति। प्राप्तः।

ताइवानस्य एमएनडी-संस्थायाः अनुसारं चीनीयजनमुक्तिसेनायाः (PLA) १३ विमानेषु ९ ताइवानजलसन्धिस्य मध्यरेखां पारं कृत्वा ताइवानस्य वायुरक्षापरिचयक्षेत्रस्य (ADIZ) दक्षिणपश्चिमदक्षिणपूर्वभागेषु प्रविष्टाः चीनस्य कार्याणां प्रतिक्रियारूपेण ताइवानदेशस्य सशस्त्रसेनाः स्थितिं निरीक्ष्य तदनुसारं प्रतिक्रियां दत्तवन्तः ।

In a post on Crossed."ताइवान जलडमरूमध्यं प्रविष्टवान् तथा ताइवानस्य SW तथा SE ADIZ। #ROCArmedForces इत्यनेन स्थितिः निरीक्षिता तदनुसारं प्रतिक्रिया च दत्ता।"

ताइवान न्यूज इत्यस्य प्रतिवेदनानुसारं जूनमासे एतावता ताइवानदेशे चीनदेशस्य सैन्यविमानानाम् १०९ वारं, नौसैनिक/तटरक्षकजहाजानां १०२ वारं च ज्ञापनं कृतम् अस्ति । २०२० तमस्य वर्षस्य सितम्बरमासात् आरभ्य चीनदेशेन ताइवान-देशस्य परितः सैन्यविमानानाम्, नौसैनिकजहाजानां च संख्यां वर्धयित्वा ग्रे-क्षेत्र-रणनीतिः तीव्रताम् अयच्छत् ।

यथा ताइवान न्यूजः ज्ञापयति, ग्रे जोन रणनीतिः "स्थिर-स्थिति-निवारणस्य आश्वासनस्य च परे एकः प्रयासः अथवा प्रयत्नानाम् श्रृङ्खला अस्ति या प्रत्यक्षं बृहत् च बलस्य उपयोगं विना स्वस्य सुरक्षालक्ष्यं प्राप्तुं प्रयतते। किन्मेन् रक्षा-कमाण्ड् इत्यनेन उक्तं यत् केचन चीनीयव्यक्तिः सह अस्पष्टाभिप्रायैः ताइवानदेशीयानां मध्ये आक्रोशं प्रज्वलितुं, जलडमरूमध्यपारसम्बन्धेषु बाधां जनयितुं च प्रभावः न विचारितः।

एतेषां जनानां अभिप्रायः मीडिया-माध्यमानां ध्यानं आकर्षयितुं सामाजिक-माध्यम-यातायातस्य वा लोकप्रियतां वा वर्धयितुं च उक्तं, तेषां व्यवहारस्य मानसिकतायाः च अवहेलना कर्तुं न शक्यते इति च आज्ञापत्रेण उक्तम्।

कमाण्ड्-वक्तव्यस्य अनुसारं ताइवान-सैन्यं शत्रु-धमकीनां निकटतया निरीक्षणं करोति, "चीनी-जालस्थानां तुच्छ-कर्मणां" कृते न वशीभवति । तत्र अपि उक्तं यत् किन्मेन्-नगरे शस्त्राणां, उपकरणानां, सुविधानां च गोपनं सम्पन्नम् अस्ति ।