नवीदिल्ली [भारत], पूर्वभारतीयक्रिकेटक्रीडकः संजयमञ्जरेकरः दक्षिणाफ्रिकाविरुद्धं ICC T20 विश्वकप २०२४ अन्तिमपक्षे विराटकोहली इत्यस्य पारीयां खननं कृतवान् यत् ३५ वर्षीयस्य खिलाडयः रोहितशर्मा नेतृत्वे विराटस्य दलं विपत्तौ स्थापयितुं शक्नोति स्म इति।

मेन् इन ब्लू द्वितीयवारं प्रतिष्ठितं टी-२० डब्ल्यूसी ट्राफीं प्राप्तवान्, शनिवासरे बार्बाडोस्-नगरे दक्षिण-आफ्रिका-देशं सप्तरनेन पराजितवान् । कोहली टी-२० विश्वकपस्य अन्तिमपक्षे विजयं प्राप्य क्रीडायाः लघुतमस्वरूपात् निवृत्तेः घोषणां कृतवान् ।

"तत् पारीं क्रीडन् तेषां विनाशकारीषु बल्लेबाजेषु अन्यतमः हार्दिकपाण्ड्यस्य सम्मुखीभवितुं केवलं द्वौ कन्दुकौ आस्ताम्। अतः मया भारतस्य बल्लेबाजी उत्तमम् इति चिन्तितम्, परन्तु विराट् कोहली सम्भाव्यतया एतादृशी पारी क्रीडितवान् यत् भारतं कठिनकोणे स्थापयति स्म। तथा च प्रायः तत् एव सिद्धम्, एतेषां वयस्कानाम् गेन्दबाजानां अन्ते आगमनात् पूर्वं" इति मञ्जरेकरः ESPNcricinfo इत्यस्मै अवदत्।

५८ वर्षीयः अयं खिलाडी अपि अवदत् यत् भारतदलः हारितस्थाने अस्ति किन्तु तेजस्वी गेन्दबाजीं कृत्वा क्रीडां परिवर्तयति स्म, भारतस्य पूर्वकप्तानं १२८ स्ट्राइक-दरेण क्रीडन् आलोचितः न अभवत्

"भारतदेशः हारितस्थाने आसीत्, ९० प्रतिशतं विजयस्य सम्भावनाः (दक्षिण-आफ्रिका-देशस्य कृते)। सम्पूर्णं परिवर्तनं वस्तुतः विराट् कोहली-पारीं रक्षितवान् यतोहि सः १२८ स्ट्राइक-रेट्-सहितं प्रायः आर्धपारीं क्रीडितवान् । मम प्लेयर आफ् द मैच् क्रीडति स्म गेन्दबाजः अभवत् यतोहि ते वास्तवतः पराजयस्य जङ्घाभ्यः क्रीडां गृहीत्वा भारतस्य कृते विजयं प्राप्तवन्तः” इति भाष्यकारः अपि अवदत्।

स्पर्धायाः प्रथमसप्तपारीषु केवलं ७५ धावनाङ्कान् प्रबन्धयित्वा विराट् यदा सर्वाधिकं महत्त्वपूर्णं भवति स्म तदा ५९ कन्दुकयोः ७६ रनस्य स्कोरं कृत्वा षट् चतुष्कद्वयं षट् च कृतवान् तस्य धावनाः १२८.८१ स्ट्राइक रेट् इत्यनेन आगताः । विराट् अष्टसु पारीषु १५१ रनेन १८.८७ औसतेन ११२.६८ स्ट्राइक रेट् च कृत्वा एकं पञ्चाशत् रनस्य समाप्तिम् अकरोत् ।

टी-२० विश्वकपक्रीडासु ३५ विराट् ५८.७२ औसतेन १२८.८१ स्ट्राइक रेट् च कृत्वा १५ अर्धशतकं कृत्वा १२९२ रनस्य स्कोरं कृतवान् । तस्य सर्वोत्तमः स्कोरः ८९* अस्ति । सः अस्य स्पर्धायाः इतिहासे सर्वोच्चः रन-स्कोररः अस्ति ।

१२५ टी-२०-क्रीडासु विराट् ४८.६९ औसतेन ४,१८८ धावनाङ्कान्, १३७.०४ स्ट्राइक-रेट् च प्राप्तवान् । सः शतकं ३८ पञ्चाशत् च कृत्वा १२२* इति उत्तमं स्कोरं कृतवान् । सः सर्वकालिकस्य द्वितीय-उच्चतमः रन-गेटर् इति प्रारूपस्य समाप्तिम् अकरोत् ।