नवीदिल्ली, केन्द्रीयगृहमन्त्री अमितशाहः सोमवासरे अवदत् यत् तमिलसहितैः सर्वासु क्षेत्रीयभाषासु त्रयः नूतनाः आपराधिककानूनानि उपलभ्यन्ते, यदि कस्यचित् कानूनानां नामसम्बद्धः कोऽपि विषयः अस्ति तर्हि संयुक्तप्रयत्नः भवितुम् अर्हति स्म।

भारतीयन्यायसंहिता (बीएनएस), भारतीयनगरिकसुरक्षसंहिता (बीएनएसएस) तथा भारतीयसाक्ष्याधिनियमः (बीएसए) सोमवासरे प्रभावी अभवत्।

नूतनाः कानूनाः क्रमशः ब्रिटिशयुगस्य भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता, भारतीयसाक्ष्यकानूनस्य च स्थाने स्थापिताः ।

"एकं वक्तुम् इच्छामि यत् सम्पूर्णः कानूनः तमिलभाषायां उपलब्धः भविष्यति, कार्यवाही च तमिलभाषायां अपि भविष्यति। यदि भवतः अद्यापि नामविषये किमपि आक्षेपः अस्ति तर्हि तदर्थं संयुक्तप्रयत्नः भवितुम् अर्हति स्म। अहं आह्वानं करोमि।" हितधारकाः स्वशिकायतां स्वीकृत्य अग्रे आगन्तुं” इति शाहः अत्र पत्रकारसम्मेलने अवदत्।

सः तमिलनाडुदेशस्य सांसदाभिः सह केभ्यः जनाभिः हिन्दीभाषायां नामकरणं कृत्वा नूतनानां कानूनानां विषये आक्षेपाणां विषये प्रश्नस्य उत्तरं ददाति स्म।

संविधानस्य अष्टम-अनुसूचौ सूचीकृतेषु सर्वासु भाषासु एते कानूनाः उपलभ्यन्ते इति गृहमन्त्री अवदत्।

"यदि तेषां नामविरोधः अस्ति तर्हि ते मया मिलित्वा तत् उत्थापयितुं शक्नुवन्ति। तमिलनाडु-नगरस्य मुख्यमन्त्री वा एते सांसदाः वा मया सह मिलितुं समयं न अन्विषन्ति" इति शाहः अवदत्।