चेन्नै (तमिलनाडु) [भारत], तमिलनाडु मुख्यमन्त्री एम.के.स्टालिनः पूर्वसीएम स्वर्गीय एम करुणानिधिस्य जन्मदिवसस्य अवसरे श्रद्धांजलिम् अर्पयितुं कलाइग्नार करुणानिधिस्मारकं प्राप्तवान्।

डीएमके मन्त्री उधयनिधि स्टालिनः डीएमके सांसदः कनिमोझी च अपि स्टालिनस्य सह उपस्थिताः आसन्, करुणानिधिं च तस्य जन्मदिवसस्य श्रद्धांजलिम् अर्पितवन्तः।

करुणानिधिः १९५७ तमे वर्षे तमिलनाडुविधानसभायां प्रवेशं प्राप्य १९६९ तमे वर्षे तत्कालीनस्य मुख्यमन्त्री, डीएमके-नेता च सी.एन.अन्नदुरै इत्यस्य मृत्योः अनन्तरं मुख्यमन्त्री अभवत् । २०१८ तमे वर्षे सः स्वर्गं गतः ।

काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे अपि करुणानिधि-जन्मतिथि-दिने श्रद्धांजलिम् अयच्छत्, तमिलनाडु-देशस्य च कृते उत्तरस्य योगदानं सदैव स्मर्यते इति च अवदत्

"कलाइग्नारस्य जन्मशताब्द्यां मम आदरपूर्वकं श्रद्धांजलिः। भारतस्य महान् पुत्रः, तमिलजनैः अत्यन्तं प्रियः, जनकल्याणस्य कृते तस्य योगदानं सामाजिकन्यायस्य, समानतायाः, स्वतन्त्रतायाः च लोकाचारस्य उपरि आधारितम् आसीत्" इति खर्गे इत्यनेन एक्स इत्यत्र प्रकाशितम्।

"अद्य जनसेवायां स्वस्य षड्दशकानाम् अभिवादनस्य गम्भीरः अवसरः अस्ति, यतः सः न केवलं सामाजिकवास्तविकताम् अवगच्छति स्म अपितु तेषां कष्टानां निवारणाय कार्यस्य समर्थनं कृतवान् । तमिलनाडुदेशे देशे च कलैग्नर करुणनिधिस्य प्रचण्डं योगदानं सर्वदा स्मर्यते, " काङ्ग्रेसनेता अजोडत् ।

मुथुवेल् करुणनिधिः (लोकप्रियतया कलाइग्नारः इति उच्यते) १९५३ तमे वर्षे प्रसिद्धे कल्लकुडीप्रदर्शने संलग्नत्वेन स्वस्य राजनैतिकजीवनस्य आरम्भं कृतवान् ।

१९५७ तमे वर्षे निर्वाचनस्य समये तिरुचिरापल्लीनगरस्य कुलितललाई-सीटं जित्वा सः अन्यैः १४ डीएमके-प्रत्याशिभिः सह तमिलनाडु-विधानसभायां प्रवेशं कृतवान्

करुणानिधिः १९६० तमे वर्षे डीएमके कोषाध्यक्षत्वेन निर्वाचितः ।

करुणानिधिः १९६२ तमे वर्षे फेब्रुवरी-मासस्य २१ दिनाङ्के राज्यसभायां द्वितीयं विजयं प्राप्तवान्, अस्मिन् समये तंजावूर-निर्वाचनक्षेत्रस्य प्रतिनिधित्वं कृतवान् । तस्मिन् एव वर्षे सः राज्यसभायां विपक्षस्य उपनेतृत्वेन नियुक्तः ।

डीएमके-नेता २०१८ तमस्य वर्षस्य अगस्तमासस्य ७ दिनाङ्के ९४ वर्षे दीर्घकालं यावत् अस्वस्थतायाः अनन्तरं अन्तिमश्वासं गृहीतवान् ।