डीपीएच इत्यनेन जिलाचिकित्साधिकारिभ्यः निर्देशः दत्तः यत् चक्रवातीयसञ्चारस्य कारणात् दक्षिणपश्चिममानसूनः तमिलनाडुस्य विभिन्नेषु भागेषु मध्यमतः प्रचण्डवृष्ट्या च आनयिष्यति।

परिपत्रे मौसमविभागस्य पूर्वानुमानं दृष्ट्वा 24 घण्टां पर्याप्तसङ्ख्यायां स्वास्थ्याधिकारिणः प्रदातव्याः इति अपि सम्बन्धिताधिकारिभ्यः निर्देशः दत्तः।

दुर्बलक्षेत्रेषु अपि द्रुतचिकित्साप्रतिक्रियादलं (RMRT) उपलब्धं करणीयम्, यत्र वैद्याः, कर्मचारीनर्साः, ग्रामस्वास्थ्यनर्साः, स्वास्थ्यनिरीक्षकाः च सन्ति।

राज्यस्य स्वास्थ्यविभागेन जिलाचिकित्साधिकारिभ्यः अपि निर्देशः दत्तः यत् ते कस्यापि आपत्कालस्य कृते आवश्यकौषधानां पर्याप्तमात्रायां भण्डारं कुर्वन्तु।

विभागेन अधिकारिभ्यः आग्रहः कृतः यत् ते ज्वरः, लघुक्षतिः, त्वचारोगाः इत्यादीनां लघुरोगाणां कृते स्थले एव चिकित्सां कुर्वन्तु।

परिपत्रे जिलाचिकित्साधिकारिभ्यः अपि आह्वानं कृतम् यत् ते कस्यापि आपत्कालस्य कृते एम्बुलेन्स-बेडानां कृते पर्याप्तं इन्धनं प्रदातुं शक्नुवन्ति।