मङ्गलूरु, गुरुवासरे अत्र वरिष्ठराष्ट्रीयजलीयचैम्पियनशिपस्य तृतीयदिने पुरुषाणां ४x१०० मीटर् मेडलीरिले-क्रीडायाः समये ५.६६ सेकण्ड्-पर्यन्तं तमिलनाडु-क्लबस्य कृते निथिक-नथेला, दानुश-सुरेश-बी-बेनेडिक्टन-रोहित-अधिथ्या-दिनेशयोः चतुर्णां कृते नूतनं राष्ट्रिय-मेल-अभिलेखं कृतम्

चतुष्कं २०२२ तमे वर्षे सेवाक्रीडानियन्त्रणमण्डलेन (SSCB) स्थापितं ३:४७.२२ सेकेण्ड् इति पूर्वविक्रमं अतिक्रान्तवान् ।

गुरुवासरे अपि कर्णाटकस्य आकाशमणिः, विदिथ एस शंकरः, कार्तिकेयन नायरः, श्रीहरी नटराजः च ३:४६.०९ सेकण्ड् इति समयेन अभिलेखं भङ्गं कृतवन्तः परन्तु द्वितीयस्थानं प्राप्तवन्तः।

गुरुवासरस्य आयोजने कर्नाटकस्य अनीश एस गौडा अपि पुरुषाणां १५०० मीटर् फ्रीस्टाइल् इत्यस्य द्वितीयपरिक्रमणात् एव स्वर्णं प्राप्तुं स्वर्णं प्राप्तवान्।

शेषाः प्रतिभागिनः क्रमेण पृष्ठतः पतन्तः कर्णाटकस्य धर्मन एस तस्य अनुसरणं कृतवान् । पञ्च परिक्रमणानि अवशिष्टानि आसन् तदा अनीशस्य न्याय्यः लाभः आसीत्, सः १६:०६.११ सेकण्ड् इति समयेन प्रथमस्थानं प्राप्तवान्, धर्मन एस १६:१६.८३ सेकण्ड् इति समयेन द्वितीयस्थानं प्राप्तवान् ।

महिलानां ८०० मीटर् फ्रीस्टाइल स्पर्धायां तेलङ्गाना-नगरस्य वृति अग्रवालः उद्घाटन-गोदस्य वर्चस्वं प्राप्य ९:१६.१४ सेकण्ड्-मध्ये शीर्षस्थानं प्राप्तवान् ।

भव्यसचदेवः, शिरिन्, श्रीचरणी तुमुः च अन्तिमपरिक्रमणपर्यन्तं वृतेः पृष्ठतः निकटतया युद्धं कृतवन्तः ।

अन्ततः दिल्लीनगरस्य भव्या ९:१९.७४ सेकण्ड् यावत् द्वितीयस्थानं प्राप्तवान् ।

रेलवेक्रीडाप्रवर्धनमण्डलस्य बिक्रमचाङ्गमाई, धनुष एस च २०० मीटर् बटरफ्लाई स्पर्धायां मुखाभिमुखीप्रतिस्पर्धां कृतवन्तौ, उद्घाटनपरिक्रमे सीमान्तस्य अग्रतायाः व्यापारं च कृतवन्तौ।

परन्तु हरियाणादेशस्य हर्षसरोहः तृतीयपरिक्रमणे शिखरं प्राप्य विवादं कर्तुं बाध्यः अभवत् ततः परं विक्रमः अन्तिमे परिक्रमणे २:०२.७६सेकेण्ड् यावत् विजयं प्राप्तवान् । हर्षः २:०३.९५ सेकण्ड् इति समयेन द्वितीयस्थानं प्राप्तवान् ।

महिलानां २०० मीटर् भृङ्गः आस्थाचौधरी, हाशिका रामचन्द्र, वृत्ति अग्रवाल च उद्घाटनपरिक्रमात् त्रिपक्षीययुद्धे स्पर्धां कुर्वन्तौ दृष्टवती।

कर्नाटकस्य हाशिका अन्तिमक्षणे वेगस्य विस्फोटेन २:२१.१६ सेकण्ड् इति समयेन प्रतियोगितायां तृतीयं स्वर्णपदकं आश्वासितवती ।

तेलङ्गानातः वृत्तिः २:२१.८९ सेकण्ड् इति समयेन द्वितीयस्थानं प्राप्तवान् ।