बेङ्गलूरु (कर्नाटक) [भारत], कर्नाटकस्य उपमुख्यमन्त्री तथा काङ्ग्रेसनेता डीके शिवकुमारस्य विरुद्धं शनिवासरे प्राथमिकी दाखिला अभवत् o आदर्श आचारसंहिता कर्नाटकस्य मुख्यनिर्वाचनपदाधिकारिणः अनुसारं शिवकुमारः कथितरूपेण 2019 तमे वर्षे अपार्टमेण्टस्वामिनः सम्बोधयन् एमसीसी उल्लङ्घितवान् आर आर नगरा लोकसभानिर्वाचनानां पूर्वकाले निर्वाचनेषु "घूसः अनुचितप्रभावश्च" इति आईपीसी धारा १७१ (बी)(सी)(ई)(एफ) इत्यस्य अन्तर्गतं प्राथमिकी दाखिला अस्ति "एफएसटीद्वारा एफआईआर दाखिलः भवति of Bengaluru against Dy Chief Minister D Shivakumar for violation of MCC while addressing apartment owners in आर.आर IPC fo bribery and undue influence at elections," कर्नाटक मुख्य निर्वाचन अधिकारी' आधिकारिक हैंडल X https://x.com/ceo_karnataka/status/178159473770039299 [https://x.com/ceo_karnataka/status/1781594737700392998 पर एक पोस्ट साझा किया कर्नाटकदेशे १८ तमे लोकसभायाः २८ आसनानां कृते मतदानं क्रमशः द्वितीयतृतीयचरणयोः २६ एप्रिल-मासस्य ७ मे-दिनाङ्के च भविष्यति मतगणना जून-मासस्य ४ दिनाङ्के भविष्यति।