प्रथमपारीयां फाफ् डु प्लेसिस् इत्यनेन स्वस्य वर्गस्य प्रदर्शनं बोधकशतकं कृत्वा टेक्सास् सुपर किङ्ग्स् इति क्रीडासमूहस्य २० ओवरेषु २०३/५ इति विशालं कुलम् अयच्छत् वाशिङ्गटन-फ्रीडम्-नगरं तु सर्वाणि बन्दूकानि प्रज्वलन्तः बहिः आगता ।

स्टीवस्मिथ्, ट्रेविस् हेड् इत्येतयोः आस्ट्रेलियादेशस्य युगलयोः रन-चेस् तत्क्षणमेव आरब्धम्, त्रयाणां ओवराणां अनन्तरं ३७/० इति स्कोरः प्राप्तः । तृतीय ओवरस्य अन्तिमे गेन्दे जिया-उल्-हक् इत्यस्य उपरि ड्वेन ब्रावो इत्यनेन पातितः हेड् चतुर्थे ओवरे द्वौ षट्, द्वौ चतुष्कौ च सहितं २४ रनं कृतवान् वर्षाभिः क्रीडां स्थगितुं पूर्वं ४ ओवरेषु वाशिङ्गटन-फ्रीडम् ६१/० इति स्कोरं प्राप्तवान् ।

द्वितीयपारीयां न्यूनतमपञ्च ओवराणि न सम्पन्नानि अभवन्, अतः डीएलएस-पद्धतिः प्रयोक्तुं न शक्यते स्म, अतः मेलनं नो रिजल्ट्-रूपेण, साझा-अङ्कैः च समाप्तम्

वाशिङ्गटन-फ्रीडम्-क्लबस्य उद्घाटनक्रीडाद्वयं एतावता वर्षा-प्रभावितं, परन्तु ते अपराजिताः एव सन्ति, शीर्षस्थानं च कूर्दितवन्तः, यदा तु टेक्सास्-सुपर-किङ्ग्स्-क्लबः अंक-सारणीयां पञ्चमस्थाने अस्ति

ततः पूर्वं टेक्सास् सुपर किङ्ग्स् इति क्रीडासमूहः प्रथमं बल्लेबाजीं कृतवान् । ओपनर डु प्लेसिस् तथा जन्मदिनस्य बालकः डेवोन् कान्वे इत्यनेन टेक्सास् सुपर किङ्ग्स् इत्यस्य उड्डयनप्रारम्भः कृतः यतः ते पावरप्ले इत्यस्मिन् ६७/० इति स्कोरं प्राप्तवन्तः ।

कप्तानः डु प्लेसिस् प्रवाहपूर्वकं बल्लेबाजीं कृतवान्, कोन्वेः च सहायकभूमिकां निर्वहति स्म, ततः किञ्चित् समये एव १०९ धावनाङ्कान् योजितवान् । कोनवे प्रथमः पतितः, सौरभनेत्रवल्करः २६ कन्दुकयोः ३९ रनस्य स्कोरं कृत्वा ११ तमे ओवरे बहिः कृतवान् ।

ततः सुपर किङ्ग्स्-क्लबः अग्रिमे ओवरे द्वितीयं विकेटं हारितवान् यदा एरोन् हार्डी (५ आफ् २) अकेल् होसेन् इत्यनेन एलबीडब्ल्यू फसन् १२ ओवरेषु ११४/२ इति स्कोरेन गतवान्

ऑस्ट्रेलिया-देशस्य सर्वाङ्ग-क्रीडकः मार्कस-स्टोइनिस् डु प्लेसिस्-इत्यनेन सह सम्मिलितः भूत्वा स्कोरबोर्डं द्रुतगत्या टिक-टिकं कृतवान् । १४ तमे ओवरे दक्षिणहस्तस्य चोटं गृहीत्वा अपि स्टोइन्स् १८ कन्दुकयोः २९ कन्दुकयोः महत्त्वपूर्णं कैमियो कृत्वा कप्तानेन सह २९ कन्दुकयोः ६२ रनस्य साझेदारीम् अकरोत्, ततः पूर्वं १७ तमे ओवरे जस्टिन डिल् इत्यस्य उपरि मुख्तार अहमदेन गृहीतः

इदानीं डु प्लेसिस् ५६ कन्दुकयोः शतकं प्राप्तवान्, १८ ओवरेषु टेक्सास् सुपर किङ्ग्स् इति टीमं १८८/३ इति स्कोरं कृतवान् । सः तत्क्षणमेव सौरभनेत्रवल्करस्य अतिरिक्तकवरं कृत्वा स्टीव स्मिथ इत्यनेन तदनन्तरं ओवरे गृहीतः, परन्तु टीएसके बल्लेबाजाः २०० रनस्य निशानं पारं कृतवन्तः इति सुनिश्चितवन्तः।

अस्मिन् स्थले प्रथमवारं २०० स्कोरः प्राप्तः तथा च अस्मिन् सत्रे प्रथमवारं कोऽपि दलः एतत् चिह्नं पारितवान्, डु प्लेसिस् इत्यस्य ५८ मध्ये १०० रनस्य उल्लेखनीयस्य ठोकनस्य सौजन्येन, यस्मिन् १२ सीमाः पञ्च षट् च समाविष्टाः आसन्

संक्षिप्त स्कोर : टेक्सास सुपर किंग्स २०३/५ (फफ डु प्लेसिस् १००, डेवन कॉनवे ३९, सौरभ नेत्रवल्कर २-३३); वाशिंगटन फ्रीडम् (ट्रैविस् हेड ३२, स्टीव स्मिथ २६) - कोऽपि परिणामः नास्ति