मुम्बई- वैश्विकरसदसञ्चालकः डीपी वर्ल्डः शुक्रवासरे अवदत् यत् गोवादेशस्य लुटोलिम्नगरे स्वस्य नवस्थापितायाः सुविधायाः गोदामसञ्चालनं आरब्धम्।

२७,५१२ वर्गफुटपरिमितस्य ग्रेड-ए-गोदामस्य सुविधायां त्रीणि परिचालनगोदीनि २,६२० पैलेट्-स्थानानि च सन्ति, केमिका-उत्पादानाम् संचालनाय, संग्रहणाय च पूर्णतया सुसज्जिता अस्ति इति कम्पनी अवदत्

मोरमुगाओ-बन्दरगाहतः ३१ कि.मी दूरे, डाबोली-विमानस्थानकात् २३ कि.मी दूरे, पञ्जिम-नगरात् २५ कि.मी दूरे च अयं सुविधा अस्ति ।

एतत् गोवा-बेङ्गलूरु-पुणे-राजमार्गेण सह निर्विघ्नसंपर्कं प्रदाति तथा च रसायनानां स्वास्थ्यसेवामालस्य च भण्डारणस्य, निबन्धनस्य च सुविधां प्रदाति इति डी वर्ल्ड इत्यनेन उक्तम्।

“उन्नतगोदामप्रबन्धनप्रणालीभिः सुसज्जिता एषा सुविधा महत्त्वपूर्णकेन्द्ररूपेण कार्यं करिष्यति, ग्राहकानाम् अन्तः बहुविधबाजारैः सह सम्पर्कं प्रदास्यति, येन स्थानीयतया राष्ट्रियतया च व्यापारः वर्धते” इति अनु चौहानः, प्रमुखः – अनुबन्धरसदः अवदत्। तथा कोल्ड चेन् सॉल्यूशन्स् डीपी इत्यनेन उक्तम्। विश्व उपमहाद्वीपः अवदत्।

कम्पनीयाः कथनमस्ति यत् एषा सुविधा भारते ५० लक्षवर्गफीटतः अधिकस्य डीपी वर्ल्ड इत्यस्य गोदामजालस्य परिवर्तनं करोति, यत् रणनीतिकरूपेण ६० स्थानेषु प्रसारितम् अस्ति।

तत्र उक्तं यत्, नूतनगोदामेन गोवादेशस्य रासायनिकवस्तूनाम् व्यापारिणां कृते अनुकूलनीयभण्डारणसमाधानं प्रदातुं लाभः भविष्यति।