ठाणे, राजस्थानस्य जालेरुनगरस्य एकः ४० वर्षीयः चालकः नवमुम्बईपुलिसः आवश्यकं अनुज्ञापत्रं विना महाराष्ट्रे पेट्रोलियमपदार्थानाम् परिवहनं कृतवान् इति आरोपेण गृहीतः।

रायगडमण्डलस्य कलाम्बोली पुलिस स्टेशन इत्यत्र पिरु तय्यान् खान इत्यस्य विरुद्धं आवश्यकवस्तूनाम् अधिनियमः, मोटरस्पिरिटः, उच्चगतिडीजलएसी तथा पेट्रोलियमकानूनम् अन्तर्गतं प्रकरणं पंजीकृतम् इति एकः अधिकारी अवदत्।

सोमवासरे कलाम्बोली-नगरस्य समीपे शिल्-फाटा-पन्वेल्-मार्गे जाँचस्य समये पुलिसैः खान-चालितं टैंकरं दृष्टं यत् ३६ लक्षरूप्यकाणां मूल्यस्य ४०,००० लीटर-डीज-वाहनं कुर्वती आसीत्, तत् च जप्तवती इति अधिकारी अवदत्।

एफआइआर-पत्रे अन्येषां त्रयः अपि वांछित-आरोपिणः इति नामाङ्किताः इति सः अवदत्, अग्रे अन्वेषणं प्रचलति इति च अवदत् ।