तिरुचिरापल्ली (तमिलनाडु), तमिलनाडुभाजपा गुरुवासरे डीएमके इत्यादिपक्षेषु आरोपं कृतवती यत् ते केन्द्रे भाजपासर्वकारं लक्ष्यं कर्तुं NEET इत्यस्य उपयोगं साधनरूपेण कुर्वन्ति।

तया अपि पुनः उक्तं यत् शासकीयप्रबन्धेन राष्ट्रियपात्रता-सह-प्रवेशपरीक्षायां (NEET) राज्यस्य छात्राणां प्रदर्शनस्य विषये श्वेतपत्रं प्रदातव्यम्।

भाजपाराज्यप्रमुखः के अन्नमलाईः ज्ञातुम् इच्छति स्म यत् विधानसभायां त्रिवारं प्रस्तावान् पारितस्य तमिलनाडुसर्वकारस्य विवरणं प्रकाशयितुं किं बाधितम्।

अन्नमलाई इत्यनेन पत्रकारैः उक्तं यत्, "राज्यसर्वकारेण परीक्षायाः अस्तित्वात् दशवर्षपूर्वं पश्चात् च छात्राणां प्रदर्शनस्य आँकडानि प्रस्तुतव्यानि। यदि ओबीसी, अनुसूचितजाति/जनजाति इत्यादिः कोऽपि विशेषः विभागः परीक्षायाः कारणेन प्रभावितः अस्ति तर्हि सर्वकारः वदतु।" अत्र।

डीएमके-सर्वकारः किमर्थं दत्तांशं न प्रकाशयति इति चिन्तयन् सः अवदत् यत् यदि ते स्क्रीनिङ्ग्-परीक्षायाः विरोधं कुर्वन्ति चेदपि विचाराः वैज्ञानिक-आधारेण व्यक्ताः चेत् स्थास्यन्ति इति सः अवदत्।

"ते केवलं भाजपायाः विरोधं कर्तुम् इच्छन्ति इति कारणेन एव NEET इत्यस्य विरोधं कुर्वन्ति। अपि च पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी, अभिनेता-राजनेता विजयः च सहिताः जनाः केन्द्रस्य विरुद्धं साधनरूपेण तस्य उपयोगं कुर्वन्ति" इति अन्नमलाई आरोपं कृतवान्।

डीएमके-सर्वकारस्य राज्यशिक्षानीतेः विषये सः अवदत् यत् "नवीनशिक्षानीतेः ९० प्रतिशतं कट् कॉपीपेस्ट् आसीत् । तत्र कोऽपि नवीनता नास्ति, न नूतनं चिन्तनं, ते केवलं राजनीतिार्थं नूतनां शिक्षानीतिम् आनेतुं इच्छन्ति स्म।

राज्यशिक्षानीतेः मसौदा अद्यैव न्यायमूर्तिः डी मुरुगेसनसमित्या मुख्यमन्त्री एम के स्टालिन इत्यस्मै प्रस्तुतः।