मुम्बई, राजस्वगुप्तचरनिदेशालयेन मुम्बई-नवीमुम्बई-नगरात् ८.०४ कोटिरूप्यकाणां अनुमानितव्यययुक्तानां विदेशीयब्राण्ड्-समूहानां ५३.६४ लक्ष-सिगरेट्-यष्टयः जप्ताः सन्ति, तस्करी-सिण्डिकेट्-इत्यस्य मास्टरमाइण्ड्-सहिताः च द्वौ व्यक्तिं गृहीतवान्

डीआरआई मुम्बई अञ्चल-एककस्य एकः अधिकारी रविवासरे अवदत् यत् इनपुट्-उपरि कार्यं कुर्वन् डीआरआई-जासूसैः एकत्रैव सिगरेट्-आदि-निषिद्ध-वस्तूनि तस्करी-सम्बद्धेन कथितेन सिण्डिकेट्-द्वारा संचालितानाम् अनेक-परिसरानाम् अन्वेषणं कृतम्।

सः अवदत् यत्, अस्य कार्यवाहीयाः परिणामेण ८.०४ कोटिरूप्यकाणां मूल्यस्य ५३.६४ लक्षं विदेशीयब्राण्ड्-सिगरेट्-यष्टिः जप्तवती ।

सिण्डिकेट् इत्यस्य मास्टरमाइण्ड् तस्य सहचरः च सीमाशुल्क-अधिनियमस्य th प्रासंगिक-धाराणाम् अन्तर्गतं गृहीताः इति सः अवदत्।

डीआरआइ इत्यनेन पूर्वं अपि एतादृशाः बहवः सिण्डिकेट्-सङ्घटनाः बस्ट् कृताः इति अधिकारी अजोडत्