स्पिनरः अवलोकितवान् यत् दक्षिण आफ्रिकाविरुद्धं यत्र तेषां अभियानं जूनमासस्य ३ दिनाङ्के आरब्धम्, तत् दलस्य होटलं आयोजनस्थलात् एकघण्टां ४० निमेषदूरे अस्ति इदानीं तेषां विलम्बितविमानयानानां, विमानस्थानकेषु दीर्घघण्टानां च सामना कर्तव्यम् इति अपि सः उक्तवान् ।

"अस्माकं कृते एतावत् अन्यायः, अस्माभिः प्रतिदिनं (क्रीडायाः अनन्तरं) गन्तव्यं यतोहि वयं चतुर्षु भिन्नस्थानेषु क्रीडामः। अन्यायः। अस्माभिः फ्लोरिडातः, मियामीतः यत् विमानं गृहीतम्, तत् विमानस्थानके अष्टघण्टाः इव प्रतीक्षितव्यम् आसीत् get the flight दक्षिण आफ्रिकादेशेन सह लङ्कादेशस्य उद्घाटनक्रीडायां पराजयः।

नेदरलैण्ड्-देशस्य पश्चात् श्रीलङ्का-देशः एकमात्रं द्वितीयं दलं यस्य चतुर्णां भिन्न-भिन्न-स्थलेषु स्वस्य चत्वारि समूह-चरण-क्रीडाः स्थापनीयानि सन्ति । न्यूयोर्कनगरे दक्षिण आफ्रिकाविरुद्धं उद्घाटनक्रीडायाः अनन्तरं एशियादेशः बाङ्गलादेशस्य विरुद्धं द्वितीयं मेलनं कर्तुं डल्लास्-नगरं गमिष्यति।

नेपालविरुद्धं तेषां तृतीयः समूह-डी-चरणस्य मेलनं जूनमासस्य १२ दिनाङ्के फ्लोरिडा-नगरे भविष्यति, तदनन्तरं जून-मासस्य १७ दिनाङ्के सेण्ट्-लुसिया-नगरे नेदरलैण्ड्-देशस्य विरुद्धं मेलनं भविष्यति

"येषु दलेषु एकस्मिन् एव स्थाने स्थातुं अवसरः प्राप्तः तेषां नामानि वक्तुं न शक्नोमि किन्तु तेषां होटलं भूमौ केवलं १४ निमेषदूरे अस्ति। अस्माकं एकघण्टा ४० निमेषाः इव आसीत्" इति सः अजोडत्, ततः पूर्वं श्री यात्रायाः श्रान्ततायाः, अभ्यासार्थं तेषां दूरं गन्तव्यस्य च कारणेन लङ्का तेषां एकं प्रशिक्षणसत्रं रद्दं कृतवती ।

"यतो हि होटेलतः अपि एकघण्टा ४० निमेषाः भवन्ति। अद्य अपि (क्रीडादिवसः) अत्र आगन्तुं प्रातः ५वादनस्य समीपे जागरणं कर्तव्यम् आसीत्। चतुर्णां स्थलेषु चत्वारि अपि क्रीडाः। कठिनम् अस्ति। वयं न जानीमः (किमपि विषये अत्र स्थितयः)। have" इति थीक्षणः अपि अवदत् ।

परन्तु उद्घाटनक्रीडायां श्रीलङ्कादेशस्य प्रतिद्वन्द्वी - दक्षिणाफ्रिकादेशः अन्तिमसमूहचरणस्य सम्मुखीकरणाय सेण्ट् विन्सेन्ट्-नगरं गन्तुं पूर्वं न्यूयॉर्क-नगरे अग्रिम-क्रीडाद्वयं क्रीडति

आयर्लैण्ड्-विरुद्धं जून-मासस्य ५ दिनाङ्के अभियानं आरभमाणः भारतः अपि अस्मिन् एव स्थले न्यूयॉर्क-नगरे त्रीणि मेलनानि क्रीडति ।

"अहं न वक्तुं शक्नोमि यत्(नामानि) दलानाम् एकस्मिन् एव स्थले क्रीडन्ति, अतः ते जानन्ति यत् परिस्थितयः कीदृशाः सन्ति। ते एकस्मिन् एव स्थले अभ्यासक्रीडां क्रीडन्ति। तत् कोऽपि न प्राप्स्यति। वयं क्रीडितवन्तः अभ्यासक्रीडाः फ्लोरिडा-नगरे, अस्माकं तृतीयः क्रीडा च फ्लोरिडा-नगरे" इति श्रीलङ्का-देशस्य स्पिनरः अवदत् ।

थीक्षना इत्यनेन अपि प्रकाशितं यत् कथं श्रीलङ्का-दलस्य पूर्वमेव जागरणं, शीघ्रं समायोजनं, केवलं मेलनं कृत्वा गन्तुम् अभवत्।

"अत्र केचन विषयाः सन्ति येषां विषये अहं मन्ये यत् सर्वे आगामिवर्षे पुनर्विचारं करिष्यन्ति यतोहि अहं जानामि यत् अस्मिन् वर्षे, किमपि परिवर्तनं न भविष्यति। अस्माकं प्रबन्धनम् अद्यतनविमानयानं अपि समाधातुं प्रयतते यतोहि वयं क्रीडामः, अस्माभिः सर्वं समायोजयित्वा [गन्तुम्] अस्ति। वयं अत्र आगन्तुं ५.३० वादनस्य समीपे जागरितः, तथा च (मनसि क्रीडति, किम्) यदि वयम् अत्र किमपि त्यजामः (त्वरया सङ्ग्रहणं कुर्वन्तः)" इति सः निष्कर्षं गतवान् ।