अस्मिन् स्पर्धायां अद्यावधि सूर्यकुमारः सप्तपारीषु ३२.६६ औसतेन १९६ रनं कृतवान्, यत्र अमेरिका-अफगानिस्तानयोः विरुद्धं महत्त्वपूर्णानि अर्धशतकानि अपि कृतवान् केन्सिङ्गटन ओवलस्य एकस्मिन् पार्श्वे लघुवर्गसीमा अस्ति इति कारणेन सूर्यकुमारः तस्य अधिकतमं लाभं लप्स्यते इति अपेक्षा भविष्यति।

“मम भूमिकायाः ​​कारणात् उत्साहितः। सर्वदा तस्य आनन्दं प्राप्तवान्। अत्र वायुदिशायाः महती भूमिका अस्ति । मम बलानि किम् इति ज्ञात्वा स्वयमेव पृष्ठं कुर्वन्तु। मनसि पृष्ठतः, दक्षिण आफ्रिकाविरुद्धं मम उत्तमः अभिलेखः अस्ति इति ज्ञात्वा यथार्थतया उत्तमं भवति किन्तु भवद्भिः दिवसे नवीनतया आरम्भः करणीयः। (गतरात्रौ वार्तालापाः) सुष्ठु निद्रां कुरुत, ताजाः तिष्ठन्तु, जलयुक्ताः भवन्तु" इति सूर्यकुमारः प्रसारकैः सह मैचपूर्वं गपशपं कृतवान्।

भारतस्य तृतीयं टी-२० विश्वकप-अन्तिम-क्रीडां कृत्वा सूर्यकुमारः स्वीकृतवान् यत् महत् उपाधि-सङ्घर्षं क्रीडितुं दबावः अस्ति । "अन्तिमक्रीडायां क्रीडनं सुलभं नास्ति। अन्यः क्रीडा एव इति वक्तुं सुलभम्, दबावः अस्ति। परन्तु यदि दबावः नास्ति तर्हि मजा नास्ति।”

स्काई स्पोर्ट्स् क्रिकेट् प्रसारणफीड् इत्यत्र वदन् इङ्ग्लैण्ड्-क्लबस्य पूर्वकप्तानः नासर हुसैनः अवदत् यत् भारतं उपाधिसङ्घर्षं जित्वा ११ वर्षीयं ट्राफी-अनवृष्टिं समाप्तं करिष्यति इति अपेक्षा अस्ति।

“भारतस्य बल्लेबाजीपङ्क्तिः। तेषां गति आक्रमणम्। तेषां स्पिनरः। तेषां प्रत्येकं आधारं आच्छादितम् अस्ति। किञ्चित् लाभः च अस्ति यत् ते अत्र बार्बाडोस्-देशे एकं क्रीडां क्रीडितवन्तः दक्षिण-आफ्रिका-देशे च न क्रीडितवन्तः” इति ।

"दक्षिण-आफ्रिका-देशेन सप्त-सेमीफाइनल्-क्रीडायाः हारस्य पृष्ठतः सः वानरः कृतः अस्ति तथा च यदि दबावः निष्क्रान्तः भवितुम् अर्हति तर्हि भारतं प्रति स्थानान्तरं करोति। भारतं बहुकालं यावत् उपाधिं न प्राप्तवान्। तेषां सर्वेषां संसाधनानाम्, तेषां क्रीडकानां च कृते, ते मन्यन्ते यत् एतत् जितुम् समयः अस्ति तथा च समग्रं भारतं तेषां कृते एतत् जितुम् अपेक्षते भविष्यति।"

हुसैनः अपि ताबीजस्य बल्लेबाजः विराट् कोहली इत्यनेन स्वस्य सामान्यरीत्या बल्लेबाजी कर्तव्या इति मन्यते। कोहली कप्तानरोहितशर्मा इत्यनेन सह ओपनररूपेण अष्टसु पारीषु केवलं ७५ रनाः एव सञ्चितवान् । "सः अन्ये क्रीडकाः परितः बल्लेबाजीं कुर्वन्ति गोंदः भवितुम् अर्हति।"

"सः तस्मिन् कठिने न्यूयॉर्क-क्रीडाङ्गणे बल्लेबाजीं कृत्वा दुःखं प्राप्नोत्, सः च बल्लेबाजीयाः लयं प्राप्तुं प्रयतमानोऽभवत्। यदि सः त्रीणि वा चत्वारि वा ओवराणि यावत् बल्लेबाजीं करोति तर्हि सः समयः पुनः आगच्छति। अपि च, अन्ते, महति क्रीडने , दबावेन भारतं कोहली कस्य इच्छेत्।"